________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मारकरादानोद्वर्त्तनापरिवर्तनः । भक्तदानेन पित्रेव लालिताः पालिताः प्रजाः ॥५१॥ ननं करणमत्यन्तं पण्यस्त्रीमग्नचेतसः । अन्धंकरणमासखं पुंसस्तत्त्वविवेचने ॥५२॥ विशरारुजरद्दारुवत्तारुण्यमपि द्विधा । गुरून शुश्रूषमाणेन मयाऽस्ताघमलयत ॥५३॥ युग्मम् ॥ सतामनुचिता भोक्तुं विषवद्विषमा मया । विषयाः संबुभुजिरे परेषां विषया इव ॥५४॥ यूनामुच्छृङ्खलत्वेन मासैष परिवीवदत् । मत्सखं निपरीवादं कथश्चिदतिचारतः॥ ५५ ॥ यतिधर्ममितीवासौ श्राद्धधर्म इयच्चिरम् । उज्झाञ्चकार राज्येऽपि न मामनुजिघृक्षया ॥ ५६ ॥ युग्मम् ॥ अपक्रमितुमारेभेऽधुना तरुणिमा मम । अञ्जसा साधुधर्मस्य योग्यतां व्यञ्जयन्निव ॥५७॥ मन्ये मयि विरोधिन्यां कथमेष चरिष्यति । चरित्रमलसाऽसाध्यमिति प्रत्यासदजरा ॥ ५८॥ एष संवेगपीयूषं सद्यः पास्सत्यतो ध्रुवम् । नाहमसीति भीतेः प्राग् नेशे विषयतृष्णया ॥ ५९॥ भवसौख्यात्पराजेष्ट शश्वद्भुक्तचरखतः । नूनं भोज्यादिवैकमान्मनोऽरोचकिनो मम ॥६०॥ अनिविष्टचरत्वेन मन्ये शृङ्गारिणामिव । मानसं मत्तकाशिन्यां मुक्तावुत्कण्ठते मम ॥ ६१ ॥ तदभ्युपेहि साम्राज्यं न्याय्यं वर्त्म परामृशन् । भ्रातः! प्रातरहं दीक्षामाददे येन सादरम् ॥ ६२ ॥ अथ प्राह स मां भ्रातः ! किं | पातयसि संसृतौ ? । ग्राहयन् राज्यमन्धौ को द्वीपमाप्य प्रियं क्षिपेत् ।। ६३ ।। भुजङ्गसङ्गदुर्वेशमुनिद्रछिद्रमुद्रितम् । वल्मीकमिव | कस्त्याज्यं राज्यमिच्छेदतुच्छधीः॥६॥नानापृथ्वीभुजङ्गास्यचुम्बनेन रति कचित् । अविन्दन्तीव राज्यश्रीः पण्यस्त्रीव न रज्यते॥६॥
सद्विरेफ श्रियः पद्मं वक्रं व्यादाय जिघ्रताम् । वदतां सत्रणां मन्ये जिहा स्खलति भूभुजाम् ॥६५॥ नित्यं श्रीपङ्कजस्निग्धमधुपानान्महीभुजाम् । मत्तानामिव जायन्ते पादपाता विसंस्थुलाः ॥ ६६ ॥ राजकसञ्चारभुवा नृपश्रियः कीलिताः
१ शुश्रूषा पर्युपास्तिः, श्रवणेच्छा च, असाधं दुरवगाहं निष्पापं च ॥२ परिवीवदत, परिवादवन्तं मा कार्षीत् ॥३. स व्रणां द्विरेफपक्षत्वेन ॥
CCCCCCCASER-OR
For Private and Personal Use Only