________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
द
बृहद्वृत्तिः २लि.
॥५८॥
परस्पराविनाभूते कार्यखानित्यते इव ॥ ३४ ॥ यत्तु मिथ्यादृशां ज्ञानं चातुर्विद्यादिगोचरम् । स्याद्वादालालितखेन तदज्ञानं विनिश्चितम् ॥ ३५ ॥ तथा चावाचि वाचकमुख्येन तत्त्वार्थे मतिश्रुतावधयो विपर्ययश्च । सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवदिति ॥ ३६ ॥ यच्च माषतुषादीनामज्ञानं श्रुतगोचरम् । ज्ञानावरणदाात्तत्पाठव्याख्याद्यपेक्षया ॥ ३७॥ विज्ञानफलभावेन सद्गुरोः पारतभ्यतः । केवलस्यान्यथा सिद्ध्या तत्त्वतो ज्ञानमेव तत् ॥ ३८॥ युग्मम् ॥ ततो गेहं यथादीपः प्रकाशयति तत्क्षणात् । तत्रत्यं च रजस्तोमं संमार्जयति शोधनी ॥ ३९॥ वातायनादिभिद्वारैः प्रविशन्तं च तं पुनः । तत्पिधानं सुनीरन्धं निरुणद्धि समन्ततः॥४०॥ परिच्छिनत्ति विज्ञानमात्मानं तत्त्वतस्तथा । विशोधयति सम्यक्त्रं प्राच्यं तत्कर्मसञ्चयम् ॥४१॥ संसजन्तं च तं भूयः प्राणघातादिभिर्मुखैः । चारित्रमनतीचारं प्रतिबध्नाति सर्वतः॥४२॥ चतुर्भिः कलापकम् ॥ अदूरविप्रकर्षेण नान्तरीयकभावतः । ज्ञानदर्शनयोरैक्याद् द्वयं वा मुक्तिकारणम् ॥४३॥ प्रत्येक व्यभिचारिखात्ततो ज्ञानचरित्रयोः । सिद्धिपुर्याः सुगःपन्था योगः पंग्वन्धयोरिव ॥४४॥ पङ्गुरालोकमानोऽपि धावनपि वनेऽन्धदृक् । एकशो वहिना प्लुष्टौ संहितौ प्रापतुः पुरम् ॥४५॥ तद्भो रत्नत्रयीमेतां श्रयध्वं यदिनिवृतिम् । गौरांङ्गी वृणुताश्रान्तमुक्ताहारपरिष्कृताम् ॥ ४६ ॥ एतन्निशम्य भूयांसः प्रानुत्सत तनूभृतः। धारासारा इवाभ्राणां गुरूणां न वृथा गिरः ॥४७॥ पुण्डरीकोपि चारित्रबद्धकक्षो गृहानथ । गवाहूय सहामात्यैः कण्डरीकमभाषत ॥४८॥ गुणैरिव गुणैः षभिः स्यूतं मूतं च शक्तिभिः । तिसूभीरश्मिभिरिव भ्रातः! प्राज्यमनेहसम् ॥ ४९॥ चतुःसङ्ख्यरनीकाङ्गैरिवोपायैरभङ्गुरैः । वशीकृतप्रतिक्ष्मापं सौराज्यं बुभुजे मया ॥५०॥ युग्मम् ।। सुकु१ चातुर्विद्या ब्राह्मणादयः ॥ २ निर्वृत्तिः मुक्तिशिलापि ततो ॥ ३ गौरांगी स्फटिकविशदाम् ॥ ४ मुक्ताहारास्त्यक्तभोजनाः।।
|॥ ५८॥
For Private and Personal Use Only