________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वामाः समितिषु द्विधा ॥२०॥ यौ गुरोः पृथिवीभर्तुः समक्षं सत्यवादिनः । सांयुगीनौ विजिग्याते शत्रून् भीमार्जुनाविव ॥ २१॥ तयोः संवसतोः कालः क्षिप्तभीमंदशास्ययोः । तुष्टयोरत्यवतिष्ट रामलक्ष्मणयोरिव ॥ २२ ॥ सारङ्गलक्ष्मणा त्यक्ते सदापि कैचितेऽन्यदा । परागभर्रसन्नद्ध उद्याने नलिनीवने ॥ २३ ॥ संस्थायां तस्थिवांसोऽस्यां स्थवीयांसः श्रुतश्रिया । स्थेयांसः सपरिवाराः स्थविराः समवासरन् ॥२४ ॥ युग्मम् ।। गवाऽथ पृथिवीनाथः पाथःपतिसमस्थितिः। गरीयसो गुरुनखा श्रेयः शुश्राव विश्रुतः ॥२५॥ स न्यस्याद्यसुतं राज्ये भवाद्भीरुरदीक्षत | खेलत्कुण्डलिवल्मीकं को भजेत जिजीविषुः ॥२६॥ द्रागधीत्य स चतुर्दशपूर्वी दुस्तपान्यथ तपांसि वितन्वन् । कर्मवारमसुवारमुदस्सन्निववार शिवसौधनिलीनः ॥ २७ ॥ अन्यदा |पुरि तस्यां ते स्थविराः पुनराययुः । जग्मतुर्भ्रातरौ तौ तान् वन्दितुं राजनन्दनौ ॥ २८ ।। गुरुणापि प्रबन्धन व्यक्तमुक्तिपथा | कथा । व्यातेने विकथाकन्थां नहि गृह्णन्ति साधवः ॥ २९ ॥ तथाहि-ज्ञानदृष्टिचरित्राणां त्रयी संवलिता मिथः । हेतुर्मुक्तेहषीकार्थी लोकानामिव दृग्धियः ॥३०॥ विनागमं न जीवादीनात्मा जानाति तत्वतः । चक्षुष्मानिव कुम्भादीन् विना लोकं | तमोनुदम् ॥ ३१ ॥ वस्तुवृत्त्या बनिश्चिन्वन् श्रद्दधीत कथं नु तान् । मुंगतृष्णाव्यवस्थित्या जलं तृष्णातुरो यथा ॥ ३२ ॥ तद्रक्षादौ प्रवर्चेत तथेत्यश्रद्दधत् कथम् ? । तृष्णन् किमु पयः पातुं यतेताप्रत्ययन्नपि ॥३३॥ संहत्य मुक्तिहेतुलेऽप्येषां विज्ञानदर्शने ।
१ समितिषु सभालु संग्रामेषु च ।। २ सत्यवादी युधिष्ठिरोऽपि ॥ ३ भीमदशा घोरावस्था, दशास्यो रावणः सहविहारित्वादनयोरेककर्तृकत्वेऽपि रावणक्षेपस्योभयकृतत्वोक्तिः ।। ४ सारालक्ष्मणा, चन्द्रेण खत विकाशाविधानात् ॥ ५ कचिते जलव्याप्ते, ॥ ६ परागः सुमनोरजः।। उद्याने तु सार मंगलक्ष्मणाभिश्च सारसारङ्गनाभिरखते, पिकैः कोकिलैः परागाः प्रकृष्टतरवः ।। ७ विषयेण विषयिण उपलक्षणात् मृगतृष्णाशब्देन तज्ज्ञानमुच्यते ।
For Private and Personal Use Only