________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः २लि.
॥ ५७॥
सर्वाङ्गमालिङ्गन्नव्यरङ्गतरङ्गिता ॥ ७॥ युग्मम् । बीजानीव यशोराशेर्वप्नु गुप्तानि यत्नतः । मौक्तिकानि समाक्रष्टुं स्वस्वामिपरि- तुष्टये।।८॥ दुर्भेदानिर्भरं कुम्भिकुम्भिगर्भान्महाद्विषाम् । यस्य कौक्षेयकस्तीक्ष्णो विददार सदा रणे ॥९॥ युग्मम् ॥ वाराधा सत्य|भामाऽपि समुद्रतनयाऽप्यहो ? । देवी पद्मावती तस्स संजज्ञे सर्वमङ्गला ॥ १०॥ यां सौन्दर्यसुधाधारां चित्रीयितजगत्रयाम् । विधिनिर्मायं निर्माय मन्ये खोत्कर्षभूरभूत् ॥११॥ यौवने निर्गुणे प्रायोविन्दन्तो योग्यमाश्रयम् । भेजुर्मन्येऽनुरूपां यां लज्जाशीलादयो गुणाः ॥ १२ ॥ पुण्डरीककण्डरीकावभूतां तनयो तयोः । अधिदोर्दण्डमोजाश्रीकृप्तताण्डवाडम्बरौ ।।१३।। स्थातुं नैकत्र मे स्थाने नश्वरखान्नृणां ध्रुवम् । इत्ययोग्यापरत्यागाच्छौर्यश्रीर्यावशिश्रियत् ॥१४॥ स्रगादिभोगंभङ्ग्या वां श्रीवन्नास्ते मया|फलम् । इत्युक्खैव विषादेन ययोः कीर्तिरगाद्दिशः॥१५॥ परदारखंलीकारकौशलं बिभ्रतावपि । स्वदारवर्जिनौ श्लाघ्य कोलीन्यं याववापतुः ॥ १६ ॥ ययोवजेयतोः शश्वन्महेलाकरपीडनम् । अभूत्सम्यकुमारखं रज्यतोर्विषयेष्वपि ॥ १७॥ परिहवतोबाल्ये | बहुशस्त्रीकरग्रहम् । तारुण्ये कुर्वतोश्चित्रं कौमारमभवद्ययोः ॥१८॥ यौ वीक्ष्य तत्यजुः सद्यः प्रणयं चिरसम्भृतम् । स्तनेषु रिपुनारीणां कस्तूरीपत्रवल्लयः ॥ १९ ॥ लीलया संचरिष्णू यौ प्रेक्ष्य प्रद्युम्नसुन्दरौ । भेजिरे स्तम्भसंरम्भ
१खा आत्मीयाः, राधा गोपी विशेषा, खाराधा सुखाराधनीया ॥ २ सती साध्वी अभामा अक्रोधा॥ ३ समुद्रतनया लक्ष्मीः समर्यादपुत्र्यः, समुद्रतं सहर्ष संभोगं नयति प्रापयति वा, सर्वाणि मजलानि यस्या इति विरोधपरिहारः॥ ४ न स्थाने नैव युक्तम् एकत्रैकस्मिन् क्वापि पुरुषे, अनेकं हि कारणं कार्यविशेषमाधत्ते, रेणुकणाश्छायामिव ततो द्वाविमौ आश्रयामि मा कदाचिदत्रानश्वरत्वेन स्थैर्य स्यादिति ॥ ५ यथा भोगेन श्रियः फलं वां न तथा मयेति ॥ ६ खलीकारस्तिरस्कारः, खस्य आत्मनो ज्ञातिवर्गस्य वा, दारो विदारणमात्मघात इति यावत् ।। ७ अकृतस्त्रीकरपीडनो हि कुमारः, युवराजश्च, महेलाया गुरुतरपृथिव्याः, करेण दण्डेन ॥ ८ परिग्रहः कलत्रं पत्त्यादिपरिकरश्च ॥ ९ बहुशोऽनेकशः, बहुशख्यः, प्रभूतक्षुरिकाः ॥ १० प्रद्युम्नः कन्दर्पः ॥ प्रकृष्टतेजोपि ॥ ११ स्तम्भो विष्टब्धचेष्टत्वं वामा योषितो रिपवश्व ।।
॥ ५७॥
For Private and Personal Use Only