________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्र.
RECARRORIES
विषयः पत्रं.
विषयः अपात्रदानस्य फलवत्वे आगमे इष्टापूर्तादिनिषेधो न स्यात् ७८ वेदांतमतसिद्धैकात्मवादः तत्खंडनं च .... .... |जिनालयादिनिर्मितिरूपबाह्यक्रियया अनुकंपानुमानं तया न्यायमतेन विभ्वात्मवादः तत्खंडनं जैनमतेन जीवस्य नित्या___ च सम्यक्त्वानुमानम् ....
नित्यत्वसाधनं जीवदेहयोर्भेदाभेदसाधनं च .... इति चतुर्थलिङ्गानुक्रमणिका।
जीवस्य शरीरव्यापित्वे परलोकाद्यभावप्ररूपणं तत्खण्डनं जीवस्य उपयोगलक्षणवर्णनं लोकापतिकभूतात्मवादः
जीवस्य विभुत्वे परकीयशरीरेष्वपि ज्ञानोत्पादप्रसङ्गश्च इंद्रियात्मवादश्च तयोः खंडनं प्रेक्षावत्प्रवृत्त्या जीवानु
अजीवनिरूपणं तद्भेदेषु धर्मास्तिकायाधर्मास्तिकायाकाशा_मानं च ..... .... .... ... ७९
७९ स्तिकायकालास्तिकायानां निरूपणं च .... दो सौगतमतसिद्धविज्ञानात्मवादः क्षणिकता साधनं च तयोः पुद्गालास्तिकायस्वरूपनिरूपणं क्षणिकविज्ञानवादेन बाह्यार्थाखण्डनं क्षणिकविज्ञानरूपात्मस्वीकारे कृतहान्यकृता
___ भावसाधनं-तत्खण्डनं च भ्यागमापत्तिश्च
| अवयवेभ्यः अवयविनः भेदाभेदसाधनं नैयायिकमतीयसबौद्धमतेन संततिनिरूपणं तत्खंडनं च .... .... ८४ ___मवायखण्डनं शून्यवादनिरूपणं तत्खण्डनं च .... सुखदुःखयोर्विज्ञानरूपतावर्णनं पुण्यपापहेतुकत्वेन विज्ञा- चार्वाकमतेन पुण्यपापयोरभावसाधनं तत्खण्डनं न्यायम_नाद्भेदसाधनं च
८६ | तेन तयोर्गुणत्वापादनं तत्खण्डनपूर्वकं द्रव्यत्वसाधनं
For Private and Personal Use Only