________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
पत्र.
पंचलिंगी
अनुक्रम.
॥४॥
७५
विषयः जिनालयदर्शनजन्यरत्नमहिना लब्धमोक्षपदैर्यावत्संसारं
पृथिव्यादिनामभयदानद्वारा अनुकंपाकरणप्ररूपणं-सुवैद्येन क्रियमाणा औषधक्रिया यथा आदौ दुःखदापि पश्चात्सुखदा तथा जिनालयादिनिष्पादनक्रियापि सुदृष्टिना विधीयमाना पश्चाद्विरतिग्रहणयोग्या भविष्यतीत्या
दिनिरूपणम्- .... .... .... |जिनायतननिर्माणप्रवृत्तेरागममूलकत्वप्रतिपादनम्- ....
सद्गुरूपदेशद्वारा जिनागमश्रवणेन आगमान्तरे अनादेयता। बुद्धेः जिनागमे आदेयताबुद्धेश्वोद्भवप्रतिपादनम् ..... व्याकरणादिशास्त्रविद्भिः साधुभिः जिनागमोपदेशकरण__ प्ररूपणम् .... .... .... .... साधूनां षड्दर्शनवेतृत्वात्तेषामपि लेखनीयत्वप्ररूपणम् .... अनुकंपावतः जिनालयनिर्माणपुस्तकलेखनादिषु कारयितृ
७५
विषयः त्वचिंतोद्भवप्ररूपणम् .... सम्यग्दृष्टिीपीकूपादिविधापनोपदेशं न करोंतीत्यादिनि___ रूपणम् .... .... .... .... अनुकंपारहितदानापात्रता सर्वानुकंपावत् दानपात्रत्रत्व
निरूपणम् .... .... ... .... सम्यग्दृष्टेईलकर्षणसंग्राममृगयाघनुपदेष्टुत्वप्ररूपणम् .... अनुकंपावतः चाणक्यराजनीत्याद्यनुपदेष्टुत्वप्ररूपणम् .... सम्यग्दृष्टेः वैद्यज्योतिषधनुर्वेदाद्यव्याख्येयत्वनिरूपणम् .... सम्यग्दृष्टेः जिनालयकरणवाप्याद्यकरणोपदेशस्यावश्यं कर्त___ व्यत्वप्रतिपादनम् .... .... .. सुपात्रदानस्य सफलत्वं कुपात्रदानस्य दुष्टत्वं च .... गृहागतस्य लोकसिद्धदानमेव कर्तव्यं न तु जीववधादिनि
मित्तकम् .... .... ....
७५
॥४॥
For Private and Personal Use Only