________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
अनुक्रम.
विषयः पत्रं.
विषयः शब्दस्य द्रव्यत्वसाधनं च ....
दुसाधनं तत्खण्डनं च प्रकृतेर्बन्धमोक्षप्रतिपादनं का आस्रवस्वरूपनिरूपणं धर्मध्यानादेहिंसादेच शुभाशुभास्र
तत्खंडनं च .... .... .... वयोरुत्पत्तिनिरूपणं च ....
मुक्तात्मनां पुनरावृत्तिप्रतिपादनं तत्खण्डनं च .... वेदविहितहिंसायाः धर्मजनकत्वाभावप्ररूपणं वेदानामपी- ईश्वरस्य शरीराद्यभावप्रतिपादनं मोक्षस्वरूपनिरूपणं तत्र Bा रुषेयत्वखण्डनमप्रामाण्यतापादनं च .... ११९ नित्यज्ञानादिसद्भावप्रतिपादनं नैयायिकाभिमतज्ञानाविजैनमतेन सर्वज्ञसाधनं तत्पूर्वकागमस्य प्रामाण्यप्ररूपणं मी
विशेषगुणोच्छेदरूपमुक्तिखण्डनं च ..... ___ मांसकमतेन सर्वज्ञखण्डनं जैनमतेन पुनः स्थापनं च १३१ योगाचारमतेन मोक्षप्रतिपादनं तत्खण्डनं च .... संवरतत्वस्वरूपापादनं आस्रवनिरोधप्रकाराश्च
मुक्तात्मस्वरूपप्रतिपादनं तत्रोर्ध्वगमनत्वसाधनं च .... निर्जरातत्वस्वरूपप्रतिपादनं तपःस्वरूपप्रतिपादनं च .... १३२ जीवस्वरूपप्रतिपादनं तत्र अनंतज्ञानित्वप्रसाधनं च .... बन्धस्वरूपनिरूपणतन्मुक्तस्यैव मोक्षप्रतिपादनं च .... १३५ आस्तिक्यस्य सम्यग्दृष्टिलिङ्गत्वप्रतिपादनं मुक्तात्मनि सम्यन्यायमतेन जगत्कर्तृभूतेश्वरसाधनं तत्खंडनं च .... १३८ ग्दर्शनप्रतिपादनं च टीकाकारप्रशस्तिश्च .... .... सांख्यमतेन प्रकृत्यादिसाधनं तखंडनं कार्यकारणयोरभे
इति पञ्चमलिङ्गानुक्रमणिका
CHORECA SSAE%
For Private and Personal Use Only