________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
A
अथ पीठमहापीठयोरुदाहरणमुच्यते
0
%%
जंबूद्वीपे विदेहेषु वत्सावत्या प्रथीयसि । विजये चक्रिभिजेये पूर्वभूतप्रभङ्करा ॥१॥ धनजन्मनि सत्पात्रदानसम्भृतपुण्यतः । स मानुष्यादिपर्यायैर्जायमानः कचिद्भवे ॥२॥ जीवो युगादिदेवस्य भिषजः सुविधेः सुतः । अभयघोषनामाऽभूवैद्य विद्याविशारदः ॥३॥ युग्मम् ॥ लुप्तवर्णादिपाठेन व्याहृत्याम्लिष्टया च यम् । व्यत्यस्तव्याख्यया चैभिवेद्याभासैः कदर्थिताः ॥४॥ इतीव वैद्यकग्रन्थैर्वत्कृस्पष्टोद्ताक्षरम् । सम्यग् व्याख्यानसुभगमध्यूपे यन्मुखं मुदा ॥५॥ युग्मम् ॥ धातूनामवसायेन प्रकृतिप्रत्ययक्रमात् । क्रियामसाधयच्छुद्धा यो वैयाकरणो यथा ॥ ६॥ जीवन्ति च म्रियन्ते च व्याधयो यस्य शक्तिभिः । तत्तदौ| पधयोगेन यथा पारदबिन्दवः ॥७॥ कटुजायुरसास्वाद वैरस्योद्वेजिता इव । प्रायश्चिकित्सिता येन प्रारोहनामनामयाः॥८॥ | मृत्योरप्यास्यकुहरादाच्छिद्य स्पर्द्धया ध्रुवम् । प्रत्युञ्जीवयतो मन्दानगमस्तस्य वासराः ॥९॥ क्रियार्थिकयदस्तोकलोककोलाहलच्छलात् । अभयं घोषयन्नृणां रुग्भ्यो योऽभूत्स्फुटाभिधः ॥ १०॥ मुहूर्तमपि तस्याथ वियोगमसहिष्णवः । महीपसचिवश्रेष्ठिसार्थवाहसुताः क्रमात् ॥ ११ ॥ कोविदारहिताः शश्वत् सुमनोभिरनुज्झिताः । चबारस्ते सवयसो देवारामा इवाभवन् ॥ १२॥ युग्मम् ॥ अन्येचुरुपविष्टेषु तेषु वैद्यस्य सद्मनि । कृमिकुष्ठापदिष्टाङ्गो भिक्षायै प्राविशन्मुनिः ।। १३ ।। तं वीक्ष्य साईचित्तास्ते
.म्लिष्टयाऽस्पष्टया ॥ २ वक्तृवचनचतुरम् ॥ ३ धातून वातपित्तादीनां, प्रकृतेः, तादात्म्यस्य प्रत्ययात् प्रतीतेः ॥ ४ कोविदैविचक्षणररहिता अवर्जिताः, कोविदाराणां कामनाराणां हिताः ।।
RECORECAR MA
A4
For Private and Personal Use Only