________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
१ लि.
सहासं मित्रमचिरे । वैद्यकछद्मना मोष्यास्वया श्रीमन्त एव किम् ॥१४॥ यत्क्रिया क्रियते नैषां हीनदीनतपखिनाम् । लोभेना- धीयमाना हि सा पुण्याय न कल्पते ॥१५॥ निष्णातबुद्धयस्तृष्णां न च पुष्णन्ति येन सा । संमार्जनीव संमार्टि गुणान् पांशुकणानिव ॥ १६ ॥ तदर्जय सखे? पुण्यमस्य साधोश्चिकित्सया । वीक्षाऽपि प्राप्यते पुण्येरीदृशां किमु तक्रिया ॥ १७॥ स बभाण करोमीति किन्तु मे सन्ति नागदाः । तेऽवोचन्त वयं मूल्यं दद्महे स ततोऽब्रवीत् ॥ १८ ॥ कंबलरनं गोशीर्षचन्दनं लक्षपाततैलं च । अत्रोपयुज्यते तत्र तैलमास्ते मदीयगृहे ॥ १९ ॥ शेषार्थ मूल्यमादाय वणिजो विपणिं गताः । केनार्थेनागता य॒यमिति तेन त ऊचिरे ॥ २० ॥ तेऽथ प्रयोजनं प्रोचुस्तेनोक्तं नाददे ,तिम् । भूयाद्भूयान्ममाप्यस्य क्रियया यतिनो वृषः ॥ २१ ॥ औषधानि गृहीखाऽथ जग्मुस्ते मुनिसन्निधौ । कः सचेता उदासीत सामग्र्याप्तौ क्रियों प्रति ॥ २२ ॥ उद्याने प्रतिमावती निष्कम्पोऽदर्शि तैमुनिः। ध्याननिया॑तमुक्तिश्रीरागजस्तम्भवानिव ॥ २३ ॥ वन्दिखा ध्यानविघ्नं ते विधास्यामो मुने! वयम् । इत्यनुज्ञाप्य तज्ज्ञास्ते ततः पारेभिरे क्रियाम् ॥ २४ ॥ अन्तस्तन्वतिगच्छत्सु रोमभिस्तैलबिन्दुषु । तेषामौष्ण्येन सङ्क्षोभास्कृमयः संचरिष्णवः ॥२५॥ पीडयन्तो मुनेदेह त्याज्यमानाः स्वमाश्रयम् । जङ्गमा इव निर्जग्मुबहिर्दुष्कर्मराशयः ॥ २६ ॥ युग्मम् ।। मा पलाय्य कचित्काचिदमीषां प्रकृतिर्गमत् । सर्वेऽप्यमी हि निक्षेप्याः कारायां तस्करादिवत् ॥ २७ ॥ इति प्रावारिपुनूनं ततस्तं कम्बलेन ते । हिमें संजयितुं तस्मिन्नौष्ण्यधूपायितान् कृमीन् ॥ २८ ॥ युग्मम् ॥ व्यलिम्पन्त ततो गात्रं चन्द
MOCRACCOR
॥२६॥
१ भृति मूल्यम् ॥ २ क्रियां चिकित्सां देवपूजादिकां वा ॥ ३ काचित् कृमिः प्रकृतिर्वा, तस्करापि दृष्टान्तेन तयोः सापराधत्वं व्यज्यते ॥ ४ हिमे शीतले॥
For Private and Personal Use Only