________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***
*
*
*
नेन सुगन्धिना। ते मुनेः सङ्गमायेव मुक्त्या गलितकर्मणः॥२९॥ एवमभ्यङ्गसंव्यानले पनान्यानुपूर्व्यतः। त्रिःकुर्वाणा अनर्वाणाः सज्जयन्ति स्म ते मुनिम् ॥३०॥ तत्रानुपामाद्यायां खग्लीनाः कृमयच्युताः। पललस्था द्वितीयस्थामन्यस्यामस्थिसंस्थिताः॥३१॥ | स्पृष्टवद्धनिधत्ताख्या मुमुक्षोः कर्मसञ्चयाः। यथोत्तरपरीणामपरिपाटयेव दारुणाः ॥ ३२॥ युग्मम् ॥ संरोहिण्या ततः कायो हेमच्छायोऽभवन्मुनेः । औषधीनामचिन्त्यो हि महिमा कर्मणामिव ॥ ३३ ॥ क्षमयिखा ततः साधु तुष्टास्तेऽयुर्गृहान्निजान् । पात्रे विद्योपयोगे हि प्रेक्षावान् प्रीयते न कः? ॥ ३४ ॥ लक्षमूल्यं परीभोगान्निष्प्रभावतया भिषक् । पञ्चाशता सहस्तं स व्यक्रीणीत कम्बलम् ॥ ३५ ॥ अथ वित्तेन तेनासावर्हद्वेश्म विनिर्ममौ । वैद्या अपि न मुह्यन्ति बाह्यवस्तष तादृशाः॥३६॥ अर्हतश्च विनाऽस्त्यन्यत्पात्रं वित्तव्ययस्य न । सस्यप्रभवभूप्राप्तौ बीजं को यूपरे वपेत् ॥ ३७ ॥ मार्गानुसूखरी बुद्धिरहो वैद्यस्य | तस्य यत् । यत्नस्तत्वमविन्दोरप्यर्हत्सद्मविधावियात् ॥ ३८ ॥ ऊचिरे तेन सुहृदः प्रतिमास्थापनक्षणे । समं सख्यमिव 'श्रेयोधाम नो जिनमन्दिरम् ॥ ३९ ॥ तेन कम्बलमूल्येन निर्मापितमदो मया । तदत्र भक्तिमाजन्म वयं सर्वे हि कुर्महे ॥४०॥ केपाश्चिन्मजतां सिन्धौ जीविताशामुचां यथा । सहसा ढोकते यानमारोहाथ कुतश्चन ॥४१॥ तथा संसृखराणां नो भवे शुभमविन्दताम् । अदः साधुक्रियाभझ्या शुभाय समुपस्थितम् ॥४२॥ युग्मम् ॥ सर्वे तेऽथाहतो बिम्बे लम्बमाना विकखराः । | उन्मजन्मेदुरामोदरोदः कन्दरसंस्पृशः ॥ ४३ ॥ उत्तमस्थानसम्प्राप्तेरमन्दान्दोलनच्छलात् । आनन्दादिव नृत्यन्तीः पुष्पमाला |न्यवीविशन् । ४४ ॥ युग्मम् ।। मलापनयनव्याजादायाश्च मलानि ते । नूनं प्रक्षालयामासुः क्षणेन स्नपनक्षणे ॥४५॥ पूज
१ अनर्वाणा अनिन्द्याः प्रशस्याः ॥२ श्रेयोधाम कल्याणस्थानम् ३ नोऽस्माकम् ४ साधुक्रियेति शोभनचैत्यवन्दनपूजनादिव्यापारय्याजेन ॥
*
COMKARANCE
******
For Private and Personal Use Only