________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः १ लि.
पंचलिंगीकानां चिरश्लिष्टाः कृष्णा लेश्या इवाङ्गिनीः । उन्मीलत्कालिमोल्लेखा धूमलेखा विमुञ्चतीः॥ ४६॥ कस्तुरीघनसारादिसुगन्धि
द्रव्यनिर्मिताः । प्रतिमायाः पुरोधूपवतीस्ते उदजिग्रहन् ॥४७॥ युग्मम् ॥ जाग्रता सौरभेणोच्चदिग्मुखेषु प्रसर्पता । सपर्या॥२७॥ दर्शनायेव हयद्भिनिःस्वनं जनान् ॥ ४८॥ कुङ्कमागुरुकर्पूरैर्व्यलिम्पन्त समन्ततः । भक्क्यावध्यं त्रिसन्ध्यं तेऽर्हद्विम्बमविलम्बि
तम् ॥ ४९ ॥ युग्मम् ।। उल्लसल्लासिकालास्यं ते गुञ्जन्मुरजब्रजम् । गायदुद्गर्वगन्धर्व सङ्गीतकमचीकरन् ॥ ५० ॥ एवमभ्यर्च| यन्तस्ते विधिना प्रतिमा मुदा । मुनिसंसर्गतः सम्यक श्राद्धधर्म प्रपेदिरे ॥५१॥ तेऽथ द्वादशधा धर्म पालयामासुरादरात् ।। मन्दायते निधि प्राप्य किं कश्चित्तस्य गुप्तये ॥५२॥ तया चक्रिश्रियं वैद्यः सञ्चिकाय चिकित्सया । न हि कल्पलता जातु मूते | कोशातकी फलम् ॥ ५३ ॥ तेऽथ सर्वेऽपि निर्वेदाच्छामण्यमुपशुश्रुवुः, । रमन्ते चूतमप्राप्य कापि पुंस्कोकिलाः किमु ॥५४॥ आराध्य चारुचारित्रमच्युते ते च्युतागसः । शकसामानिकखेन सर्वे जायन्त निर्जराः ॥ ५५॥ इतश्च
जम्बूद्वीपेऽस्ति पौरस्त्यविदेहे स्रस्तरे श्रियाम् । विजये पुष्कलावत्यां नगरी पुण्डरीकिणी ॥५६॥ मधावपाच्यवातेन बल्ल| भानुनयं विना । उद्धृयेव कचिनिन्ये यस्यां मानो नतभ्रुवाम् ॥ ५७ ॥ अमजद्यत्र नित्योष्णः सरस्सु प्रतिमानिभात् । शिशिरस्पर्शसंवित्तिकौतुकादिव भानुमान् ॥ ५८ ॥ परितो या वृता रेजे हरिद्भिर्वनराजिभिः । नीलांशुकोपसंव्याना दृग्दोपहतये । ध्रुवम् ।। ५९ ॥ भूसरसी ततस्निग्धकर्तृकीय॑ब्जिनी भुवाम् | सिताम्भोजन्मनां नूनं शश्वन्मुकुलितात्मनाम् ॥६०॥ सुवर्णकलशा यस्यां मूर्द्धखमरसझनाम् । भूयो भूमोच्छलत्स्त्यानमधुपिण्डश्रियं दधुः ॥ ६१॥ युग्मम् ॥ पुरी किं मर्त्यलोकेऽस्ति
१ जाग्रता अभ्युत्कटेन ॥
CHELOROSCOM
GACANCHADACOCOM
॥२७॥
For Private and Personal Use Only