________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मत्समेति कुतूहलात् । निर्गता भुवमुद्भिद्य बभौ शेषपुरीव या ॥ ६२ ॥ तत्र साम्राज्यमव्याज वज्रसेनोऽतनोन्नृपः । पक्रिमतीर्थ-13 कृन्नामसम्पादुकसमीहितः ॥ ६३ ॥ निरागसोऽधुनाऽभूमोभयथाऽपीति भूभुजः । पुण्यैरासाद्य यद्यात्रां तीर्थयात्रामिवातुपन् ॥६४ ॥ शेषामिव शिरस्याज्ञां यस्याधुः पुण्यसञ्चयात् । भूपालाः प्रक्रियापात्रं तस्य नासीरडंबरः॥६५ ।। योधेमहि ध्रुवमेत्य नो योग्यखात् प्रतिद्विपैः । इतीव यद्द्विपाः स्नायं स्नायं खमुदधूलयन् ॥ ६६ ॥ स्फूतिर्न नो रणे दृष्टा विभुनेति शुचोऽलुठन् । यदश्वाः | खेदिनः शश्वद्वल्गादिवियुजो भुवि ॥ ६७॥ सुयोधारोहणाभावात्वं मखानुपयोगिनम् । यद्रथाश्चलचक्रात्खरभङ्गयाऽरुदनिव ॥ ६८॥ प्राच्यक्ष्माभृदविश्रान्तकरक्षेपश्रमादिव । अव्यापृतेर्यदत्राणि शस्त्रशालाखशेरत ॥ ६९॥ व्यर्थामपि चमूमेवमुपयुक्ताधिकं नृपः । बहुमेने महान्तो हि शश्वत्प्रणयिवत्सलाः ॥ ७० ॥ समजायत स्थवीयोमुक्ताफलमालभारिणी तस्य । सुभगं भविष्णुरूपा प्रियंवदा धारिणी देवी ॥७१॥ नदीनमुपसप्पन्ती नालीकस्योपगखरी । जनयन्ती जने काममद्युतत्कमलेव या ।। ७२ ॥ च्युखाऽच्युतात्ततः पूर्व तयोः मूनुतयाऽजनि । वजनाभो भिषक् जीवो धाम्ना वज्र इवापरः ।। ७३ ॥ क्रमेण तेऽथ सुहृदो जज्ञिरे तत्सहोदराः । बाहुः सुबाहुँः पीठश्च महापीठश्च नामतः ॥ ७४ ॥ तेष्थ सर्वेऽपि वयसा कलानां कौशलेन च । | ऐधन्त पुण्यपीयुषसिक्ताः कल्पाङ्कुरा इव ॥७५ ॥ ऊर्जाखलैः श्रियः पाश्चतुर्भिातृभिर्वृतः । लोकपालैय॑राजिष्ट वज्रीवाद्यो विजिखरैः ॥७६ ॥ अथ नम्राखिलवाराण्मौलिखेलत्पदाम्बुजः। दानाम्भ:प्लावितोदश्चदर्थिसार्थमनोरथः ॥ ७७ ॥ अभि
१ यात्रां प्रयाणकम् उभयथा निरागसो निरपराधा निष्पापाथ, पापापराधयोराग इति वचनात् पुण्यवत्त्वात्तस्य भूभुर्जा निष्पापता स्यादिति द्रष्टव्यम् ।। २ प्रक्रियापानं राज्यस्थित्या परिकरमानं तदधिकार इति यावत् ॥
For Private and Personal Use Only