________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्धत्तिः १लि.
॥२८॥
SACRE.SAMSUNGAROO
पिच्य सुतं ज्येष्ठं सौराज्ये प्राब्रजपः । न स्वादुभोज्यलाभेऽपि पञ्जरे रमते हरिः॥ ७८ ॥ युग्मम् ॥ मौनवानप्यसौ भन्यान् बोधयन् व्यहरन् महीम् । कस्य नीरधये स्फातिमाशृणोति सुधाकरः ॥ ७९ ॥ ततो भगवतो यत्र दिनेज्जायत केवलम् । तत्रैव वज्रनाभस्य चक्रमायुधसमनि ॥ ८॥ दिदेश भगवान् धर्म देवमानवपपदि । जमतां वत्सलाः सन्तः खोदरम्भरयो न हि ॥८१॥ वज्रनाभोऽपि चक्राप्त्या दिशो जेतुं प्रचक्रमे । न भूतोयादिसत्त्वेपि रोहेबीजाहतेऽङ्करः ॥ ८२ ॥ पन्थानं कान्तिमन्थानं नूनं यस्य प्रदर्शयत् । चक्र द्वाःस्थं पदं भेजे जिगीषोः प्रयियासतः ॥८३ ॥ योधनायेव शैलानामुच्चैस्वमसहिष्णवः । दन्ताघातैस्तटीर्जनुर्यस्य मत्तमतङ्गजाः ॥ ८४ ॥ अमुश्चन् सुमनोवर्ष दन्तैर्गिरितटीताम् । मूर्ध्नि यत्करिणां कम्प्राः खत्राणायेव पादपाः ॥८५॥ मातङ्गाभिधयाऽस्पृश्या मा भूमेति करोद्धृतैः । शौचाय शीकरासारैः सस्नुर्यस्य गजा ध्रुवम् ॥८६॥ मदाम्बुपिवतां नूनं मधुपानां कपोलयोः। विशकण्डाविदंशार्थ बभुर्यद्दन्तिनां रदाः ॥ ८७ ॥ यन्नागालिककर्णेषु ताराश्रेणियराजत । क्लृप्ता वन्दनमालेव प्रवेक्ष्यन्त्या जयश्रियः॥८८॥ यदीयमत्तमातङ्गदन्तघट्टनपीडिताः। निर्झराम्बुरयव्याजादरुदन्निव भूधराः ॥ ८९ ॥ श्रेष्ठं सर्वमहिष्ठानां मत्पृष्ठमधितस्थुषः । भङ्गः सङ्गररङ्गे चेत्कीदृशी मम रत्नता ॥९० ॥ इतीव नियमाद्यस्य हस्तिरत्नं रणाङ्गणे । विजयश्रीपरिष्वङ्गं स्वाधिरोहुरचीकरत् ॥ ९१ ।। युग्मम् ॥ दानाम्बुदुर्दिनासारो येषां जलमुचामिव | उग्रीवैरिव सारङ्गैभृङ्गैरुत्कैरपीयत ॥ ९२ ॥ ते यस्य पद्मकथिताः पद्मसर्वकषा अपि । बभुारणराजोऽपि नेवारणधुरन्धराः ॥ ९३ ॥
१ मयां समुद्रो वर्द्धनीय इति कस्याने प्रति जानीते ॥२ प्रष्टं प्रधानम् ।। ३ नियमादेवश्यंभावेन ॥ ४ यौवनेहि हस्तिनां शरीरे रक्तबिन्दव इवातिष्ठन्ते ते च पअकशब्दवाच्याः ॥ ५ नवा युवान इति विरोधपरिहारः ॥
LOCACADEMOCRACK
|॥२८॥
For Private and Personal Use Only