________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RAMERICCAROLORG
युग्मम् ।। यत्तुरङ्गाः खमुत्पेतुर्दिदर्शयिषया ध्रुवम् । खवेगस्यार्करथ्यानां वयूथानां गरीयसः ॥९४ ॥ यदश्वाः सर्वतोऽभ्राम्यनव्या अव्याहतस्पदाः । कियत्यस्मत्पतेभूमिरिति जिज्ञासया ध्रुवम् ।। ९५॥ खगोत्रवियुजस्तेच कथं रतिरिति ध्रुवम् । यस्योच्चैःश्रवसं हातुं द्यामुत्पुप्लविरे हयाः ॥९६॥ असद्विना जयन्ति मां न दोष्मन्तोऽपि पार्थिवाः । इतीव यस्य दर्पिष्ठा ववल्गुवल्गु वाजिनः ॥ ९७ ॥ रत्नभूषणसङ्क्रान्तिच्छमना तिग्मदीधितिः । नूनं यस्य हरीन् हत्तुमाजगाम मुहुर्मुहुः ॥९८॥ इन्द्रियैरसदादीनां बायैाधेषु वस्तुषु । नान्यो वायोस्तरस्वीति प्रवादप्रतिषिद्धये ॥ ९९ ॥ उद्घाट्यमानवैताट्यगुहानिर्यनभखतः । पुरोऽधावत् परावृत्त्य यत्तुरङ्गमणिधुवम् ॥१००॥ युग्मम् ।। शङ्के न नोऽस्वतत्रखात्पूर्णाधारा मनोरथाः । इति श्रमशमव्याजाद्ये खेदा दलुठन् भुवि ॥ १०१॥ अपि वाजिवरा यस्य धुरीणास्ते नवाजिषु । खलीनं बिभ्रतो द्वेधा लक्षशो जवना बभुः ॥१०२॥ चिरं वयं घुणैर्जग्धा मुक्ता गुप्तैरिवाधुना । इति तोषाद् ध्रुवं यस्य रथा दध्वनुरध्वनि ॥ १०३ ॥ निकणकिङ्किणीनादैर्ध्वजान्तैवियदुन्मुखैः । यत्स्यन्दना रथं पूष्णः स्पद्धयाऽऽकारयन्निव ॥ १०४ ॥ यत्पचीनां रणोत्साहप्रोच्छलत्पुलकच्छलात् । स्वामिप्रसादसंसिक्तोऽमुचद्वीररसोऽङ्कुरान् ।। १०५ ॥ हेतिशक्तिच्छलाद्यस्य दुर्निवारामरातिभिः । साक्षादिव करे शक्तिं नर्तयन्तोऽशुभन् भटाः ॥१०६॥ यद्योधाः प्रतियोद्धृणां प्रहारानिशितायुधैः । वितीर्याक्रीणतामीभ्यस्तुषारांशुसखं यशः ॥१०७ ॥ कण्ठेऽकुण्ठं निधायास्त्रमायुधप्रतिमामिषात् । यानविक्षन् सुरक्षायै सङ्ख्येऽसङ्ख्या द्विषां भटाः ॥ १०८॥ मण्डलीकृतकोदण्डदण्डम| १धारास्तुरगगतय आस्कन्दितधारितकरेचितवल्गितातलक्षणाः २ नवाजिषु अपूर्वसंग्रामेषु ॥ ३ खलीनं कविका भाकाशलयन च निरन्तरमतिशयोत्प्लवनेन ४ प्रायो व्योन्नः संश्लेषात् ।। ४ अस्त्रं कुठारलक्षणं, रक्षणार्थिनोहि कुठारं कण्ठे निधाय शत्रुष्वपि प्रणताः प्रविशन्तीति स्थितिः ।।
-NCREASONICCAKRECt
For Private and Personal Use Only