________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
SEARCH
ण्डितपाणयः । यं प्राप्तकोटयोऽन्वीयुः कोटिशस्ते महाभटाः ॥ १०९॥ युग्मम् ॥ आगत्य खेचरद्वारा दैवतास्त्रबलेन वा । चमू-|
बृहद्धृत्तिः समूहनिhढो मैष जैषीनिरीक्ष्य माम् ॥ ११० ॥ इतीव यदलोद्भूतधूम्रनीरन्ध्रधृलिभिः । आत्मानं गुण्डयामास गोपनायेवला १लि. चण्डरुक ॥ १११ ।। युग्मम् ॥ संख्याप्रस्तेन्यनिर्दैन्ययत्सैन्यभरपीडिता । नापप्तत्तप्ति शून्यापि यदधस्ताद्वसुन्धरा ॥ ११२ ॥ | तदियत्या अनीकिन्याः सहपातभविष्णुनः । पातकाच्चकिता नूनं पातालगतिवेधसः ॥११३ ॥ युग्मम् ॥ यद्धेरीभूरिभाङ्कारा | अन्वेष्टुमिव वैरिणः । सङ्क्रान्तिच्छद्मना धृष्टाःप्राविशन् कन्दरास्वपि ॥ ११४ ॥ पत्या सत्या अपि मे दत्तो नान्तःपुरेऽवकाश इति । कुपितेव निरवरोधा भ्राम्यद्यत्कीर्तिराशासु ॥ ११५ ॥ अनन् हास्यप्रभाः शुभ्रा अदभ्रा वैरिसुभ्रुवाम् । असूत कम्बुसं| वादि यत्कृपाणो ध्रुवं यशः ॥ ११६ ॥ कर्पूरतालपत्राणि चित्रं कवलयनपि । अरातिसुदृशां यस्य प्रतापः प्रापदुष्णताम् ॥ ११७॥ विरहज्वरहूतारिस्त्रीस्तनोत्सङ्गसङ्गमात् । नूनं विमृखरो यस्य प्रतापस्तापवानभूत् ॥११८॥ स्वयं कलयतो नेतुर्बाधा माऽभून्मनागपि । इति यस्य प्रतापेन बादं प्रौढिमुपेयुषा ॥ ११९ । हरेरिव मतङ्गेषु नाशितेप्वरिषु ध्रुवम् । प्रेप्सिता अप्यपूर्यन्त नाङ्गसङ्गरकेलयः ॥ १२० ॥ युग्मम् ॥ यं वीक्ष्याधिज्यधन्वानं धुन्वानं द्विषतां मनः। चित्रमप्यरयो धन्वमण्डल-18 ज्यास्पृशोऽभवन् ॥१२१॥ नित्यं शीतातपैस्तप्ता वानेयाः पशवः कथम् । वत्स्यन्ते च सुखेनेति येन यात्रामिषाद् द्विषाम् ॥१२२॥ राजधान्योऽर्पितास्तेषां तद्भुवो वैरिणामिव । शीतादिबाधिताः सेवां स्वीकरिष्यन्त्यमी इति ॥ १२३ ॥ युग्मम् ॥ स्नान्तीनां
॥२९॥ १ प्राप्तकोटयो लब्धसमस्त कलाप्रकर्षाः ॥ २ एष चक्री ॥ ३ संख्याप्रस्तन्यम् असंख्याम् ४ कलयतः कलि संग्राम गृह्णतः ॥ ५ धन्यमण्डउज्या तद्देशपर्यन्तभूमिः ।।
%AMKAROCHOCALORESC
For Private and Personal Use Only