________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
यच्चमूस्त्रीणामङ्गरागेण भूयसा । सुगन्धिना विलिप्ताङ्गी सर्वसात्त्रिययौवनात् ॥ १२४ ॥ भवित्री सुभगा भर्तुरद्याहमिति वीचिभिः । शीता समुच्छलन्तीभिर्नृत्यन्तीवाम्बुधिं ययौ ॥ १२५ ॥ युग्मम् ॥ यद्भेरीध्वानमाकर्ण्य नष्टेष्वरिषु भर्तृषु । शून्यास्तेषां : पुरो नूनमरुदन् विरुतैः शुनाम् ।। १२६ ।। सक्तः परमहेलायां न वासयति मामसौ । साध्वीमितीव यत्कीर्तिरवमानादिशोऽग्रहीत् ।। १२७ ।। अपूर्वो यत्प्रतापाग्नियनिसर्गविरोध्यपि । नेत्रेषु रिपुबन्दीनां कोष्णं जलमजीजनत् ॥ १२८ ॥ द्वात्रिंशत्कटकोदग्राः सहस्रा पृथिवीभृताम् । स कूटा उन्नमद्वंशा हस्तास्कन्दितशृङ्खलाः ॥ १२९ ।। येन कल्पानिलेनेव प्रणुन्ना युगपद्रुतम् । दन्तभङ्गभृतो गर्ने विनिपेतुरवाङ्मुखाः ॥१३०॥ युग्मम् ॥ इत्यष्टाचवारिंशदादिकुलकम् ॥ तस्य चक्रपतेः शौर्यवर्णन है प्रक्रमेत यः । पङ्गुस्तुङ्गं गिरेः शृङ्गमिवारोहन स हस्यते ॥ १३१ ।। षट्खण्डं विजयं जिला तद्भवां मुकुट च्छलात । ललाटफलके राज्ञामाज्ञा येन न्यधीयत ॥ १३२॥ न मानसं गतेनोचैन सुराजीवयुग नवा । नवेन राजहंसेन येनाभात् पुण्डरीकिणी ॥१३३।। नेत्रयोः पुष्यदायुष्यं श्रोत्रयोरमृतद्रवम् । जीवितं स्पर्शनस्यासून पुष्येषोः सन्दधन मुहुः ॥ १३४ ॥ अन्तर्नवनवोन्मीलद्वीरप्रथनमन्थरात् । राजकाद्विगुणं वैणं बिभ्राणो विभ्रमास्पदम् ॥ १३५ ॥ शृङ्गारं द्विगुणं वीरान्नूनं स्थूलदृशात्मनः । अञ्जसा व्यञ्जयन्नेष बुभुजे चक्रभृच्छ्रियम् ॥ १३६ ॥ त्रिभिर्विशेषकम् ॥ भ्रातरस्तेऽस्य चखारो बभूवुमण्डलेश्वराः । धाम्नाऽतेन्द्रेऽपि चन्द्रे नो नीरुचः सर्वथा ग्रहाः ।। १३७ ॥ वज्रसेनो जिनः प्रापत्तत्पुरी विहरन्नथ । न स्याद्विश्वजनीनानां निजवासे जगद्धितम् । __ १ सकूटाः शिखरोपेताः ॥ २ मानसं सरो गतेन अत एव नवेन नैव शोभनराजीवयुक्ता अत एव नवा ॥ ३ आयुष्यम् आयुषे हितं रसायनम् ॥ ४ मन्थरात्, मन्दात् अनेन तस्स सदोपलमाविष्कृतम् ॥ ५ अतन्नेऽप्युत्कटेऽपि ॥
BALIKA
For Private and Personal Use Only