________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः १लि.
॥१३८ ॥ प्रातिहार्य समं शालैः यस्य शकाः स्वतोऽव्यधुः नापेक्षन्ते महापुण्यक्रीता भृत्या हि नोदनम् ॥१३९ ॥ सत्स्वप्यन्येषु वृक्षेषु मयाऽऽता चैत्यक्षता । इतीवोत्पुलको यस्याशोकोऽभूत् पल्लवच्छलात् ॥ १४० ॥ न कोऽप्यचिन्त्यपुण्यानां पैरा
चीन इति ध्रुवम् । व्यञ्जन् पुञ्जः प्रसूनानामुन्मुखो यत्पुरोऽभवत् ॥ १४१॥ भारती यस्य माधुर्यादाचकर्ष पशूनपि । निजास्तपाऽऽकर्षविद्येव पदार्थान विप्रकर्षिणः ॥ १४२ ॥ अभितोयं सितोद्दामचामरोभूननच्छलात् । विधुन्वानौ रजः स्वस्य ननं
शको रराजतः ॥ १४३ ॥ मयखैः मुखरैरूद्र सन्मेचकशिखासखैः । शक्रायुधेन पस्पर्द्ध नूनं यत्सिंह विष्टरम् ॥ १४४ ॥ पृथक Mपुद्गलरूपाभाः स्वाश्रयादिति दर्शयत् । मन्ये यस्य तनोः पश्चाद्भामण्डलमदीप्यत ॥१४५ ॥ मा भूत्सदसि नायातः कश्चिदज्ञ | इति ध्रुवम् । आजुहाव प्रतिध्वानच्छलाद्यदुन्दुभिर्जनान् ॥ १४६॥ ऊद्ध भेजे सितच्छत्रं यस्यासने निषेदुषः । पूर्णपीयुषरुग्वि|म्बमुदयाद्रेरिवोपरि ॥ १४७॥ न सुरक्ष्येदृशी लक्ष्मीः परिक्षेपत्रयं विना । इति शालत्रयी नूनं ससृजे यस्य संसदि ॥१४८ ॥ इत्येकादशभिरादिकुलकम् ॥ सद्योऽथ वन्दनायागाद्वज्रनाभः ससोदरः । अकस्माच्छेवधिं लब्ध्वा को विलम्बेत तद्हे ॥ १४९॥ हिताय भगवान् धर्म ततोदिक्षत्सभासदाम् । आत्मनो नोपकाराय प्ररोहः कल्पभूरुहः ॥ १५० ।। प्रत्यग्रं प्राभृतं सिद्धेः सम्य|क्त्वं कुरुतोज्ज्वलम् । उत्कृष्टमपि नो रत्नममृष्टं स्यात्तथेष्टदम् ॥ १५१।। विधत्त सर्वजीवेषु नवोदश्चदयां दयाम् । कामान् पूर| यते काचित् किं गौः कामदुधां विना ॥ १५२ ।। सुधिया सूनृतं वाच्यं नानृतं रुच्यमप्यहो? । प्रियात् कुप्यन्त्यपथ्याद्धि सुतरां
१ अष्टाभिः श्लोकैरष्टौ प्रातिहार्याणि ॥ २ चैत्यवृक्षः पूज्यतरुः ॥ ३ पराचीनः परामुखः ॥ ४ मेचकः पञ्चवर्णामणिः ॥ ५ पृथक् कथंचिद् भिन्ना | न पुनरत्यन्तभिन्ना ॥
ACADASCARSACARSA
For Private and Personal Use Only