________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुस्तरा रुजः॥१५३ ॥ परकीयमणीयोऽपि मा ग्रहीध्वमयाचितम् । हालाहललवो जग्धोऽसंस्कृतो हि हरत्यमन् ॥१५४॥ आपा-1 तमधुरस्त्याज्यः स्त्रीसम्भोगोऽन्तदारुणः । को भोज्यमुपयुञ्जीत विद्वान् मधुविषानुगम् ॥१५५।। मृर्छा मृछेच चैतन्यहारिणीति प्रध्यताम् । दुर्निवारा हि मूर्छन्ती प्रावृषेण्या नदीव सा ॥१५६ ॥ तदेतद्दर्शनस्यूतं सिद्ध्यै व्रतमुपायत । पंग्वन्धयोविना मेलं | पुराप्तिनं भवेदनात् ॥ १५७॥ पितुः पार्श्वे ततश्चक्री प्रावाजीत् सह सोदरैः । तृप्यन्त्यप्राप्य किं कल्पपादपं भोगभूभुवः ॥१५८॥ ततोऽध्यगीष्ट पूर्वाणि वज्रनाभश्चतुर्दश । हेलया निर्निमेपो हि प्रज्ञोन्मेषो महात्मनाम् ॥१५९॥ सर्वेऽप्येकादशाङ्गानि भ्रातरस्त्वध्यगीत | प्रभा यादृग्विधोस्तादृकुतस्त्या ज्योतिषामपि ॥ १६०॥ भगवान् वज्रनाभस्य ततः मूरिपदं न्यधात् । अव्याहतं सदा स्वाम्यमग्राम्यं पुण्यशालिनाम् ।। १६१॥ तत्र बाहुनिराशंस उत्सहिष्णुरदाम्भिकः । साधूनां भक्तपानादिदानाभिग्रहमग्रहीत् ॥१६२॥ श्रमणानामविश्रान्तस्वाध्यायाध्यापनादिभिः। श्रान्तिभाजां सुबाहुः साग् विश्रमणमुपाशृणोत् ॥१६३ ।। साम्राज्यश्रीपरीरम्भलालितौ तौ च तादृशम् । दुस्तरं प्रतिजज्ञाते वैयावृत्यं सुभृत्यवत् ॥१६४॥ यद्वा पद्माः श्रियः पात्रं नित्यं किं विकचाननाः । नाचरन्त्युष्णरुगभानुसन्तापसहनत्रतम् ॥१६५ ।। यथारखं कर्मणोदृष्ट्वा मूरिस्तावप्रमद्वरौ । जन्मजीवितसाफल्यमनयोरेव धन्ययोः ॥१६६।। फलेग्रहिस्तपोवृक्ष एतयोर्निरवग्रहः । नत्तेकीव नरीनति कीर्तित्रिभुवनाङ्गणे ॥१६७।। दोर्बलस्यानयोभद्रं वशिनां यनिरंहसाम् । रंहसा यतिनां कार्येऽनाहायमुपयुज्यते ।। १६७ ॥ इत्यादिभिरुपाळहद्गिरां श्रुतिसुधाकिरम् । सन्दभैरौचिती गर्भंगुणा हि गरिमास्पदम् ॥१६९ ॥ विनीतं स्तुवते लोकाः क्रमवचान्मुकुन्दवत् । अविनीतं तु निन्दन्ति दाहकत्वात्कृशानुवत्
१स सम्यक्त्वं पञ्चाणुव्रतिकं धर्ममाह प्रत्यामित्यादि ।। २ विना गरुडेन नीतं देशान्तरं प्रापितम् एवमविना मेषेण मेषवाहनत्वादप्रेः कमवत्वात् त्रिविक्रमरूपत्वात् ॥
For Private and Personal Use Only