________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥३१॥
SAXMMSSESSMS
॥ १७० ॥ तत्प्रशंसां निशम्याहो! पक्षपातोऽनयोर्गुरोः । प्रतिक्षणमिमावेष यत्संस्तौति प्रसेदिवान् ॥ १७१ ॥ सुगुरून् वरिवस्य-|| बृहद्वृत्तिः न्तौ तपस्यन्तौ चिरादपि । नावां शश्वदधीयानावपि कश्चित्प्रशंसति ॥१७२।। सुखाकरोति यो धृतॊ देहशुश्रूषया जनम् । स एव
१ लि. | श्लाघ्यतामेति स्वार्थः सर्वस्य वल्लभः ॥१७३॥ साम्राज्यनीतिरद्यापि नन्वेषामनुवर्तते । इति पीठमहापीठौ लुठन्तावपि वागहृदोः
॥१७४ ॥ विभ्राणी दौर्मनस्संती गुणवद्रुगोचरम् । सत्यं स्वस्य लघीयस्त्वं व्याञ्जिष्टामसमन्जसम् ॥ १७५ ॥ पञ्चभिः कुल| कम् ॥ अहो ! मिथ्याभिमानस्य महिमा यत्तयोरपि । क्षीरोदनीरसौन्दर्यसोदर्यहृदये गुरौ ॥१७६ ॥ गणपूज्योऽप्यसावीश आवयोर्विषमेक्षणः । इति बुद्धिर्विपर्यस्ता दुस्तरा समपद्यत ॥१७७॥ युग्मम् । यद्वा सुवृत्तं सरल वंशं पर्वानुगामुकम् । सालूरवसयाताक्षा अध्यवस्यन्ति पनगम् ॥ १७८ ॥ न च द्वेषो भवार्तस्य मुमुक्षोयुज्यते गुरौ । पीयूषं कोऽनुविद्विष्याजीवितार्थी विषादितः ॥ १७९ ॥ दर्शनं नाशयेन्मूढो यो गुरौ दुर्मनायते । पूष्णे वैरायमाणः किं कौशिको वीक्षते दिवा ॥१८० ॥ धर्माचार्य विना | | धर्मो न स्वसाध्यं प्रसाधयेत् । कर्णधाराहते पोतोऽधिरोढारं न तारयेत् ॥ १८१ ॥ प्रद्वेषः साधुमात्रेऽपि भवगर्जनिबन्धनम् । गुरौ | तु का कथा तस्य कूलवालमुनेरिव ॥१८२।। क्रियां मुक्तिकृते कुर्याद् यो गुरौ विमनीभवन् । स बुभुक्षुर्विषोन्मिश्रं भोज्यं भुञ्जीत तृप्तये ॥१८३ ॥ दुर्मेधा दृष्यते शिष्यः किं पुनर्विनयोज्झितः । कुत्सनीयोऽन्यथाऽपि श्वा व्रणचन्द्राङ्कितः किमु ? ॥१८४॥ विन्दन्ति वन्ध्यतां शिक्षा दुःशैक्षे सुगुरोरपि । व्यापारिता खराभीशावन्ध्यमध्यासते दृशः ॥ १८५॥ दुष्पात्रातिशयाधाने गुरो
॥३१॥ रप्यफलः श्रमः । आरोहदुस्तटीमन्यदन्तभङ्गारिकमश्नुते ॥ १८६ ॥ गुरौ प्रश्रयवान् शिष्यो जायते गौरवास्पदम् । हारोऽन्यथा१ वाग्रहदोगुरोर्वचनमानसयोर्निवसन्तावपि ॥ २ ईशः शम्भुः ॥ ३ सालूरवसा मण्डूकधातुविशेषः ।।
For Private and Personal Use Only