________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
-%-%
अपि सुभगो नायकानुगतः किमु ? ॥१८७॥ प्रतिष्ठामश्नुते शिष्यो गुणवान् भक्तिमान् गुरौ । अन्यथाऽपि मणिः श्रेयान् परीक्षितगुणः किमु १ ॥१८८॥ बाह्या अपि विधेयत्वादय॑न्ते राजमिर्गजाः। त्यज्यन्ते तद्विपर्यासाद्भुजगा गृहजा अपि ॥ १८९॥ अलसं दुर्विनीतं च न संगृह्णाति बुद्धिमान् । मूल्यं विनाऽप्यनड्वाहमादत्ते गडिनं हि कः ॥१९०॥ अवेक्ष्य तदिदं सम्यग् नाक| वासं यदीच्छथ । विबुधा गुरुमुद्दिश्य वैमनस्यं तदस्थत ॥ १९१॥ ततः पीठमहापीठौ ततो दोषादविच्युतौ । मिथ्यावं जग्मतुः | सद्यो भीष्मो हि गुरुमत्सरः ॥१९२ ।। प्रायश्चित्ताहते कर्म नाभुक्तमुपशाम्यति । ज्वरः केन विलकुवेत लखनादिक्रियां बिना ॥ १९३ ॥ अनुतापाद्यभावेन न ताभ्यां तदनुष्ठितम् । इति शाठ्येन तौ कर्म स्त्रीबहेतुं बबन्धतुः ॥ १९४ ॥ भगवान् वज्रनाभोऽपि परिणामाद्विशुध्यतः । विंशत्याऽहन्नमस्यादिकारणैः कर्मदारणैः ॥१९४ ॥ आराद्धैस्तीर्थकन्नाम बबन्ध धुतबन्धनः । अनिर्माय स्वकर्मान्त्या सामग्री विरमेनहि ॥ १९६॥ युग्मम् ।। अथ पीठमहापीठौ वैचित्र्यात् कर्मणः पुनः । ईर्ष्यानुबन्धविरहात्सद्दर्शनमवापतुः ।। १९७॥ ततः सर्वेऽप्यविश्राम श्रामण्यमनुपाल्य ते । कथं सर्वार्थता मे स्थाच्चेदिमान तपस्विनः॥१९८॥ | भोजयेयं निजां लक्ष्मीमितीव शिवमियूतः । सर्वार्थेनायनं रुद्धा स्वपार्श्वे दधिरे बलात् ।। १९९ ॥ युग्मम् ।। इतश्च__ अस्त्ययोध्या पुरी भूमिर्जम्बूद्वीपस्य भारते । अद्वन्द्वद्वन्द्वमुभूयः स्त्रीपुंसकुलसकुला ॥ २०॥ मद्वासिनो नरा रूप्याः सुभगाः कोमला इमे | वाणिज्यकृषिसेवादिकृच्छ्रजीविकया कथम् ॥ २०१॥ वत्स्वन्तीति प्रिया कत्तुमेताननमसूत या। मनीषितार्थ| सम्पूर्तिदीक्षितान् कल्पशाखिनः ॥ २०२॥ युग्मम् ।। अस्मानुत्तरकुर्वादी सिद्धान्तोदाहृतानपि । प्रत्येष्यन्ति कथङ्कारममी कम्मे
१ न अकवासं दुःखनिधानं संसारमित्यर्थः ।। २ भो विबुधाः सुराः गुरुं वावस्यति ॥ ३ रूप्याः प्रशस्तरूपाः ॥
ASAR
MCN
For Private and Personal Use Only