________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥३२॥
विश्वापदुर्दिनः बितेन्दुविम्याप प्राय
COMAXOCCOACAN
महीभुवः ।।२०३ ।। स्त्रीपुंसा जगदुत्तंसा इति यस्यां सदा ध्रुवम् । संवर्मिताः फलैः पुष्पैः प्रारोहन् कल्पभूरुहाः ॥२०४॥ |युग्मम् ।। जाता विदेहभूमिषु कल्पद्रुफलान्यमी न भोक्ष्यन्ते । पतद्भुज एव सदा हैमवतादिषु तु सर्वत्र ॥२०५॥ नरे इति विप
रीयरितीव कमभिस्तदुचितैस्तदा यस्याम् । द्वैविध्यं दर्शयितुं मिथुननराः समुदपाद्यन्त ॥२०६ ॥ युग्मम् ॥ तस्यामनन्यलावण्यरूपायां सलिलेश्वरः । माधुर्यधुर्यगीलक्ष्मीकृतपीयूषदुर्दिनः ।। २०७।। स नाभिः शशिनः कीर्त्या नाभिः कुलकरोऽजनि । मृगनाभिरिवाकर्षद्गुणामोदेन यः प्रजाः ॥२०८।। युग्मम् ।। विडम्बितेन्दुबिम्बास्था तस्य जज्ञे कुटुम्बिनी । मेरुद्देवी मरुदेवी सौभाग्योत्कर्षधर्षिणी ॥२०९ ॥ स्थावरबमियत्कालमनुभूय कथञ्चन । मानुष्यकमपि प्राच्यं पाश्चात्यं समुपेयुषी ॥२१०॥ महार्हपदमप्राप्य निर्वास्थति कथं बसौ । इतीव जिनमातृत्वं यस्या धाताऽध्यरोपयत् ।। २११॥ युग्मम् ॥ शुद्धा जात्यन्तरास्पर्शादेतावतमनेहसम् । अर्हन्मापदस्यासौ कुमारमृदिवोचिता ॥ २१२ ॥ इति यस्यां जगल्लोकनेत्रसंवननौषधौ । नूनं समीक्ष्य कारिबाद्विधाता तव्यवीविशत् ॥२१३॥ युग्मम् ॥ पन्थाः सुगोऽनुगानां महत्तरैः क्षुण्ण इति नयं व्यतुम् । च्युना प्रागथ गर्भ ध्रुवमविशद्वज्रनाभजन्तोः ।। २१४ ॥ चतुर्दशमहास्वप्नव्यञ्जिताईत्पदोऽथ सः । जज्ञे तरङ्गयनङ्गमयूखैर्जगदङ्गणम् ॥ २१५ ॥ अद्योत्यन्त जनौ येन तामसा नरका अपि । नारकाणां ध्रुवं ध्वान्ताद्वैतभ्रान्तिजिहीर्षया ॥२१६ ।। द्रुमाः पल्लविताः सद्यस्तैदानीं जिनसमनः। द्वारिवन्दनमालार्थमहं पूर्विकया ध्रुवम् ।। २१७॥ मुक्तिमर्थयिता नोऽसौ न च तां दातुमीश्महे । इत्याशक्य ध्रुवं प्रोपुर्यजनौ कल्पशा
नरः पुरुषाः सर्वदा कल्पद्रुभोजिन एव तदभोजिन एव वेति विपर्यायः, तदेति सुषमदुःषमायाम् उभयरूपा भवन्तीति दर्शयितुम् ॥ २ मरुदेवी देवाङ्गना । ३ पाश्चात्यं तद् भव एव मोक्ष्यमाणखात् ॥ ४ तदानीं जन्मनि वसंतभवात् ॥
SAGAR
॥
For Private and Personal Use Only