________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
M
पंचलिंगी
॥२५॥
1%ARSANS
इत्यस्या अजनि ज्ञानं तसिनेवाहनि ध्रुवम् ॥ ४०॥ आनन्त्यस्पर्द्धयाऽथोना लोकालोकभुवां ध्रुवम् ॥ अमुष्याः केवलज्ञानमा बृहद्वृत्तिः आनन्त्यं समशिश्रियत् ॥४०१॥ अथ तस्या मघवन्तः श्रीशरणं विदधिरे समवसरणं । प्रत्याययितुं जगतीं साक्षादवनौ यदवती-H
१लि. णम् ॥ ४०२ ॥ ज्ञानादित्रितयस्वैप मल्लाभ: प्राणिनां फलम् ॥ इति व्यञ्जत् त्रिभिः शाले: श्रेयः पुरमिवारुचत ॥४०३॥ | तत्र भद्रासनासीना देशनाछद्मनाऽथ सा॥ भव्याङ्गिनः स्वसङ्गाय साक्षान्मुक्तिरिवाहयत् ॥ ४०४ ॥ राज्यसौस्थ्यमथापाद्य ते
बतायाऽऽययुनृपाः ॥ दृढसन्धानुबन्धा हि प्राणध्वंसेऽपि साखिकाः ॥ ४०५ ।। भवादुद्विजमानास्ते व्रतं जगृहिरे ततः॥ दास्य|दग्धस्य कस्य स्यान्न काम्यं स्वाम्यमञ्जसा ॥ ४०६ ॥ आगः कथंचिद् उद्वीक्ष्य सख्यमाकालभाव्यऽपि ॥ उत्सृज्य कर्मभिस्तेऽथ मोक्षमैत्रीमुपागमन् ॥ ४०७॥ स्त्रैणं तीर्थमजय्यमद्भुततमं निर्माय निर्मायधीविष्वक प्रोपितसन्धमन्धतमसं प्रध्वस्य भव्याङ्गिनाम् ॥ श्रीमल्लिर्भवपल्लिभञ्जनपटुर्मासे तपस्से सितद्वादश्यामथ तीर्थपो निरवृणोन्नान्यागतिस्तादृशाम् ॥ ४०८ ॥ इत्थं साधुमहाबलस्य चरतः शस्यास्तपस्याश्चिरं मल्लिः प्राच्यभवाङ्गिनः श्रुतसुधाधारावसिक्तात्मनः ॥ भो मिथ्याभिनिवेशनि-18 मितिफलं स्त्रीखानुभाव्यं बुधाः, बुध्वा बोधिविशुद्धये विधुवत श्रद्धालवस्तगृहम् ॥ ४०९ ॥ इति महावलकथानकं समाप्तम् ।।
REC-SARLASSAROORK
K
OSROGRE
१त्रियो लक्ष्म्याः , शरणं गृहं पुण्यवति रमणीये च पात्रे सर्वत्र श्रीवैसति, न तु किंचिनियतं, गृहं इदं तु समवसरणं साक्षादिव ॥ २ श्रेयः पुरं, निर्वाणनगरम् ॥ ३ कर्मणाम् आगोऽपराधः कथंचिदसातादिफलादर्शनेन ॥ ४ प्रोषितसन्धं नाशितसत्प्रतिशम् ॥ ५ अन्धतमसं तीवाऽज्ञानम्
For Private and Personal Use Only