________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
OMGOLCANCHALCSACAR
वपुषि तन्वते ॥३८५॥ युग्मम् ।। तन्मा स रजत स्त्रैणे देहे तत्त्वविदोऽपि भोः॥ पुरीषे कहिचिल्लीढपायसा वायसा इव ॥३८६॥ तत्वोन्मेषजुषामीपत्तेषां सम्यक् प्रतीतये ॥ प्राच्यजन्मकथां साथ प्रथयामास तथ्यवाक् ॥ ३८७ ॥ कर्मक्षयोपशान्त्याऽथ भव्यखपरिपाकतः ॥ तेऽपि जातिस्मरखेन वीतस्मरतया बत ॥३८८ ॥ विविक्ता वपुषः स्त्रीणां सतत्त्वं निरचिन्वत ॥ कामलानाविलाक्षाणां न शंखे पीतिमभ्रमः ॥ ३८९ ॥ युग्मम् ॥ किं कुर्महेऽधुना देवीत्याज्ञां ते तां ययाचिरे ॥ मनस्विनोऽपि दास्य हि पुण्यैरिच्छन्ति तादृशाम् ॥ ३९०॥ मल्लिर्जजल्प यद्येवं तदा प्राक्तनजन्मनः । त्रैलोक्यप्रथितान्वीक्षां दीक्षामादध्वमुत्तमाः ॥ ३९१ ॥ एषैव यन्नृणां भिन्द्याद् दुर्भेदानपि पातकान् ॥ कल्पभानु विना कुर्यात्कः शैलान् परमाणुसात् ॥ ३९२ ॥ पिपयेषैव जन्तूनामनश्वरसुखासिकाम् ॥ मनोराज्यस्थितिं प्रायात् कोऽन्यः कल्पलतामृते ॥ ३९३ ॥ त एवं कुर्म इत्यूचुर्गुरोरायाति सुन्दरीम् ॥ तत्त्वतो ह्यभ्युपेतस्य गिरं का प्रतिकूलयेत् ॥ ३९४ ॥ सा प्राह तत् प्रतिष्टध्वं खेषु देशेषु संप्रति ॥ पुत्रांस्तत्र प्रतिष्ठाप्य | राज्येष्वत्रोपसर्पत ॥ ३९५ ॥ एतदुपगम्य सम्यक प्रणम्य पादौ नृपस्य कुम्भस्य ॥ तेन बहुमानितास्ते प्रतस्थिरेऽथ स्वनगरेषु ॥ ३९६ । लौकान्तिकैः प्रयुक्ताऽथ समितौ सुभटैरिव ।। मल्लिभल्लिरिवोच्छेत्तुं कारावीन् प्रचक्रमे ॥ ३९७ ॥ स्वर्णस्तोमैरथोन्मीलद् वारावलिभिरुन्मदाम् ।। अकृषत् तृष्णजां तपम् आवर्ष कालिकेव सा ॥ ३९८ ॥ एकादश्यां वलक्षायां सहसः साहसोज्झिता ।। साहसांका समं राज्ञां प्रवत्राज त्रिभिः शतैः ॥ ३९९ ॥ छमस्थैकाकिनी स्त्रीत्वान्माऽथ्यों भूत्कामुकैरियम् ॥
१ प्रथितान्वीक्षा प्रसिद्धगवेषणाम् ॥ २ कालिका, मेघमालाविशेषस्तत्र धारावलिभिरिति दृश्यम् ॥ ३ याहि साहसोज्ञिता सा कथं साहसाङ्केति अथवा सा मलिः, हसेन हास्येन उज्ज्ञिता तथा साहसाकादमलान्छना, जितेन्द्रियखात्, साहसं तु दमे दुष्करकर्मणीति वचनात् ॥
SCARROREGARCAN
पंचालिं.५
For Private and Personal Use Only