________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
बृहद्वत्तिः
पंचलिंगीएष खसङ्गमात् ।। आपादयति दोगेन्ध्यं सौगन्धस्सयहानये ॥३७२ ॥ अष्टभिः कुलकम् ॥ क्षामे प्रवयसामने कटाक्षान् कठि-
नास्थनि ॥ न क्षिपन्ति चकोराक्ष्यः शङ्के कुण्ठखशङ्कया ॥३७३॥ नासान् कवरयिष्यन्ति सुचवां मृदवः कराः। संप्रतीतीव वृद्धा॥२४॥ नां प्रयान्ति शिरसः कचाः॥३७४ ॥ नास्ति लालयितेदानीं ममेतीव विषादतः ॥ केशहस्तः परिस्रस्तः पाण्डुताम् एति वा के
॥३७५॥ वैयात्येन वितन्वन्त्यास्तन्वङ्ग्याः पुरुषायितम् ॥ कामुकूस्योरसि स्थूलस्तनपीठविलोठनात् ॥३७६॥ पीडनेन ध्रुवं धातोश्वरमस्य निरर्गलात् ।। विसर्गात् क्षेत्रियव्याधिौवनेऽपि प्रसप्पेति ।। ३७७॥ युग्मम् ॥ खण्डयन्त्यधरं मूढा युवानः सुध्रुवाम् ध्रुवम् ॥ सुधानिविशतेऽवेति श्रुत्या तां क्रष्टुम् उत्सुकाः॥ ३७८ ॥ लालामास्यस्य बालाया जुगुप्सामपि धीमताम् ।। हालामेवा[भिमन्वाना हा युवानः पिबन्त्यहो ॥३७९।। कथं स्त्रीणां स्तनौ शस्यौ कमान् मोहयितुं ध्रुवम् ।। याविन्द्रजालिकेनेव सृष्टौ मोहनगोलको ॥३८०।। चारिमा कुचयोः कः स्याद् यौ बालास्यनिपीडितौ । कुम्भौ भिन्नाविवाजस्रं स्रवतः 'पिच्छिलं पयः ॥३८१। पुण्यैरेवानयोर्मन्येऽभूद् बालानामदन्तता ॥ वीक्ष्येताप्यन्यथा कस्तौ विकृतौ तद्रदक्षतैः ॥ ३८२ ॥ गर्भादारभ्य रजसा निर्मिता
या बलीयसा ॥ शश्वद् रजस्वला तां स्त्री सन्तः संभुञ्जते कथम् ॥ ३८३॥ अमी असत्सनामानः सदाख्यातविभक्तिकाः॥ * साधयन्ति गुणापोढाः साधुरूपाणि कंचन ।। ३८४॥ प्रतीपं तद्वयं कुम्मे इति स्पर्द्धन धातवः ॥ असाधीयांसि रूपाणि नून
१ कवरयिष्यन्ति कवरीरूपतयाऽऽपादयिष्यन्ति ॥ २ क्षेत्रियव्याधिः क्षयरोगः ॥ ३ बालायाः षोडशवर्षांदेश्याया योषितः ॥ ४ पिच्छिलं मनाक् सान्दम् ॥ ६५ धातवो भुवादयो, रसाः, शशारादयश्च ततध तुल्यनामत्वेन तेषु स्पर्धा, आख्यातविभक्तयस्त्यादयः, आपूर्वोद्वेच सन्ध्यक्षरे गुण इति वचनात , गुण एकारादिस्ते
न अपोढा रहिताः, साधुरूपाणि मुदति तदतीयादीनि, अन्यत्र तु रूपाणि अवयवसंस्थाने कान्तिविशेषान, सदा स्याता प्रसिद्धाः, विभक्तिर्विभागो येषां गुणे रूपा-1 दिभिः सहिता वयमिति व्यतिरेकः ।।
CAUSHALA
॥२४॥
For Private and Personal Use Only