________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AGRICALEGACARRC
पददेकताम् ॥ नानावं न क्षमेऽमीषामिति दर्पभरादिव ॥३५७॥ नूनं गन्धान्तरव्यक्तिशक्तेः कवलनाद् बलात् ॥ येन व व्यञ्जकस्यापि घ्राणस्याऽनायि बन्धता ॥३५८॥ मूच्छेन्यो मूच्छेयामास सर्वदिक्कूलमुद्वहः॥चित्रं विषद्रुमोत्फुल्ल: फुल्लगन्ध इवाङ्गिनः॥३५९ ॥ तमाघ्राय ध्रुवं भूपा अधेयघ्रापणादपि ॥ सागसः खतया गोप्या इति नासाः पटैः प्यधुः।। ३६०॥ तानुवाच ततो मल्लिः किं तिरोऽधत्त नासिकाः ॥ चेलाञ्चलैरिलापाला देवाचाव्यापृता इव ॥३६१ ॥ तेऽभ्यधुः क्षोणिभृत्पुत्रि ? परासोरिव गोरयम् ॥ कस्यापि दुःसहो गन्धस्तेन नासाः पिदध्महि ॥३६२ ॥ साऽऽह भूपा ? यदाऽमुष्या हेमार्चाया अपि क्षणात् ।। प्रतिवासरम् एकैकस्वादुगासप्रवेशनात् ॥३६३ ॥ ईदृक पुद्गलनिर्वाहस्तदा नानाऽमसंस्पृशः ॥ का कथौदारिकाङ्गस्य लोपमायेरि| वेष्यतः॥३६४ ॥ युग्मम् , तथाहि-रुदितो यत्र भूरेणुपातोत्थानच्छलाद् दृशौ । मुच्येत हि न जाखसाद् बाधादित्यरतेरिव ॥३६५॥ अस्थिरं सर्वमप्यत्र नावामेवेति सम्मदात् ।। निमेषोन्मेषभङ्गवेव लोचने यत्र नृत्यतः ।। ३६६ ॥ मुखेऽस्माभिःस्थितिलब्धाऽस्थित्वेनापि घृणास्पदैः ॥ इति दन्ता हसन्तीव विलक्षाः शुक्किमच्छलात् ॥३६७॥ प्रवहत्यविरामेण श्लेष्मपूरं जुगुप्सितं ।। यत्र वैतरणी कुल्या संहर्षेणेव नासिकां ॥३६८ ॥ अपूर्वःकुक्षिरवटो वर्त्तते यन्त्रदुर्भरः ॥ सायं पूर्णोऽपि पानान्नैरिक्तः प्रतिदिनं प्रगे ॥३६९ ॥ न मत्समोऽस्ति दुप्पूरो जगत्यन्य इति ध्रुवम् ॥ अनिलक्षोभजैः स्वानः कुक्षियंत्र प्रजल्पति ।।३७०॥ जीव उच्छासनिःश्वासव्याजात् प्रकृतिदुर्भगे ॥ वसाम्यत्र नवेतीव यत्राऽऽधत्ते गतागतम् ॥ ३७१॥ नूनं मृगमदादीनां काय
१ दिकूलमुद्द इति दिगूल्यापकचित्रमद्भुतं प्राणशक्तिप्रतिघातकस्यापि मू हेतुत्वम् ।। २ खतयेति आत्मीया अपि सापराधा गोपनीयाः॥ ३ नाना अनेकान् अमान् रोगान् संस्पृशति तस्य, लोपं ध्वंसम् आयेराधि प्रत्ययस्य, न नाम स्पृशतीत्यनामस्पृकू, तस्य निषेधात् नामसंस्पृश इत्यर्थः लोपमदर्शनम् ॥ ४ अस्थि त्वेनादि काकखरूपत्वेनापि ।
For Private and Personal Use Only