________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुभवति यद् दुज्ञार्नखात् अपरिगण्यत्राचार्वाग्दृशाऽभिधातुमशक्यं 'दुःखम्' अविच्छिन्नसन्ततितया जायमानम् असातं, तत् दुःखं 'जिनात्' सर्वज्ञात् को महावाग्म्यऽपि 'व्याकुर्यात्' निःशेषतया व्याहरेत् 'अन्यः' अपरः न कश्चिदित्यर्थः, अचिन्त्यातिश-18 |यशालि तया जिनस्यैव तज्ज्ञानव्यावर्णनयोः सामोपलब्धेरिति गाथा: ॥४१॥
चिंतासंतावेहि य दारिद्दरुयाहि दुप्पउत्ताहि । लणवि माणुस्सं मरंति केइ सुनिविण्णा ॥४२॥
व्याख्या-'चिन्ता' कुटुम्बपोषणादिकृते चित्तव्यग्रता, सन्तापा:-राजचौरादिग्रहजन्याः, शारीराः क्लेशास्ततो द्वन्द्वस्तैः 'चः' | समुच्चये स च यथायोगं योज्यः 'दारिद्यण' निःस्वतया 'रुजाभि:' कासादिरोगैः, अत्रापि द्वन्द्वः, 'दुष्प्रयुक्ताभिः प्रागुपार्जित|दुष्कृतजनिताभिः 'लब्ध्वाऽपि दुरापं प्राप्यापि 'मानुष्यं मानवजन्म, नियन्ते-प्राणांस्त्यजन्ति 'केचित्' अकृतपुण्याः 'सुनि|विण्णाः' दुःखप्रकर्षादतिदैन्योपद्रुताः, इह च शारीरमानसानेकदुःखप्रदर्शनेन भव्यजन्तूनां सर्वथा निर्वेदोत्पादनस्य साध्यन्नात् | तैरेव पदैः पुनः पुनस्तदुपदेशे पौनरुक्त्यं न शङ्कनीयमिति गाथार्थः॥४२॥
देवोवि पुढवीकाए उववजिउकामु तं विचिंतेइ । जं जिणवराउ अन्नो वागरिउ जे समत्थो को ॥४३॥ व्याख्या--'देवोऽपि त्रिदशोऽपि, मनुष्याचपेक्षया, समुच्चये अपिः, 'पृथिवीकाये' पइजीवनिकायाधनिकायेऽसझपेयस्थितिके, अप्कायवनस्पत्योरुपलक्षणं चैतत् 'उत्पत्तुकामः' जनिष्यमाणो, देवानामप्येकेन्द्रियजातिप्रायोग्यतथाविधाविरत्यादिप्रत्ययेन तत्रोत्पादश्रवणात् यदाह-"पुढवीआउवणस्सइगम्भे पअत्तसंखजीवीसु । सग्गचुयाण वासो सेसा पडिसेहिया ठाणा ॥१॥" 'तत्' अनुभवैकगोचरम् आर्तध्यानं 'विचिन्तयति' नाटयति, आह च-"एगदिणे जे देवा चर्विति तेहिंपि माणुसा थोवा । कचा मे
For Private and Personal Use Only