________________
Shri Mahavir Jain Aradhana Kendra
पंचलिंगी
॥ ६८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मेत्यनर्थान्तरं तेन दग्धकर्मपारवश्यात् 'हीनकुलजातिः कुलं - पैतृकं जातिर्मातृकी ततो नीच चण्डालादिकुलजातिप्रसूत इत्यर्थः, विभक्तिलोपः प्राकृतनात् 'जीव' जन्तुः 'प्रेष्याणामपि' नीचानामपि 'प्रेषणानियुक्तः कर्मकरणव्यापृतः, दुष्कर्म्मयोगात्प्रेष्या अपि तं स्वनिन्द्यकर्म्मसु व्यापारयन्तीत्यर्थ इति गाथाद्वयार्थः ॥ ३९ ॥
वाहिसयविद्दुरियंगो दारिद्दमहागहेण परिभूओ । पियविप्पओगविहुरियचिन्तो दुहसागरमईइ ॥ ४० ॥ व्याख्या- 'व्याधिशतविधुरिताङ्गः' आमयसमूहपीडितगात्रः, दारिद्र्यमहाग्रहेण प्रभूतविडम्बना कारित्वाद्दौर्गत्यमेव महाभूतं तेन 'परिभूत:' सर्वेषां हीलागोचरीकृतः, अत एव पठ्यते - “निर्द्रव्यो द्रियमेति हीपरिगतः प्रभ्रंशते तेजसो, निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविहतो बुद्धेः परिभ्रश्यति, प्रभ्रष्टः क्षयमेत्यहो ! निधनता सर्वापदामास्पदम् ॥ १ ॥” “प्रियविप्रयोगविधुरितचित्तः' प्रतिकूलदैवयोगात्प्रेयसीपुत्र भ्रातृपित्रादिविरहविडलीकृतमनाः, दुःखसागरं सागरजलवदपरिमेयखाद्दुःखानां सागरेणोपमा कृच्छ्रसमुद्रम् 'अई 'त्ति गच्छति गमेस्तिप्रत्ययान्तस्य प्राकृते अईत्यादेशः तत्र निमज्जतीर्त्यथः, यदुक्तम्- "अंतोनिक्खतेहिं पत्तेहिं पियकलतपुत्तेहिं । सुन्ना मणुस्सभवनाडएसु निज्झाइया अंका ॥ १ ॥” इति गाथार्थः ॥ ४० ॥
अप्पियसमागमुन्भवदुह मुग्गरदलियमाणसो जीवो। पावह जं दुहं तं जिगाउ को वागरेउ अन्नो ॥ ४१ ॥ व्याख्या – 'अप्रियसमागमोद्भवानि' प्रतिकूलकलत्रदुष्पुत्ररिपुखलप्रमुखानिष्ट संयोगप्रादुर्भूतानि 'दुःखानि' क्लेशाः तान्येव - मुद्गरो-हृदयशिला स्फोटकत्वाद् घणः, तेन दलितमानसः- चूर्णितचेताः बाढं कदर्थित इति यावत्, 'जीवः' प्राणी 'प्राप्नोति'
For Private and Personal Use Only
बृहद्वृति
३ लि.
11 8 6 11