SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः ३लि पंचलिंगी मणुयभवो इइ चिंतइ सुरवरो दुहिओ ॥१॥" यत् 'जिनवरात्' अर्हतः 'अन्य' अपरः अर्वाग्दी व्याकर्तुं भणितं जे इति वाक्यालङ्कारे 'समर्थः शक्तः, कः न कोऽपीत्यर्थः, इति गाथार्थः॥४३॥ तं सुरविमाणविहवं चिंतिय चवणं च देवलोगाओ। अइबलिय चिय जन्न वि फुद्दा सयसकर हिययं ॥४४॥ ___ व्याख्या-'तम्' अद्भूतसौख्यहेतुतयाऽनुभूतपूर्व 'सुरविमानविभव' रत्नकनकविभूषणमहारेशुकदिव्याङ्गनापरिच्छदादिक द्रदेवावासैश्वर्य 'चिन्तयिखा' पर्यालोच्य 'च्यवनं च' स्थितिक्षयेण प्रतिपातं च चिन्तयित्रा, चशब्दश्चिन्ताद्वयस्यापि यौगपयं ध्वनति, 'देवलोकात' तारक्सुखातिशयास्पदात् खगोत् , अतिबलिकमेव अत्यथेनिष्ठुरमेव 'यत्' यस्मात् 'नापि नैव स्फटति विदीर्यते 'शतशर्करं शतखण्डं हृदयं चेता, यथा घटस्फोटकारणलगुडायभिघाताच्छतशकरो भवति, एवं निरुपमवर्गलक्ष्मीभ्रंशचिन्तने स्फोटहेतौ सत्यपि हृदयं यत्र खण्डशो भिद्यते तन्नूनं वज्रघटितं तदिति गाथाथे: ।। ४४ ॥ अथ गतिचतुष्कदुःखचिन्तामुपसंहरंस्तात्पर्यमाह| ता देवमणुपनारयतिरिक्खजोणिसु जाई दुक्खाई। भाविभवभावुगाई हियए वियरंति ताण सया ॥४५॥ - व्याख्या-यमादुदितनीत्या चतस्रोऽपि गतयो दुःखमय्यः, स च भगवत्समयभावितमतिखात्सर्वे दुःखमेव भावयते 'तत्' तस्मात 'देवमनुजनारकतिर्यग्योनिषु' सुरमनुष्यनिरयप्रमुखगतिलक्षणेषु जीवोत्पत्तिस्थानेषु गत्यनानुपूर्वी, निर्देशचात्र जीवस्य नरकादिक्रमजन्मनियमनिरासार्थः,यानि प्राग्वर्णितानि दुःखानि 'बाधाः 'भाविभवभावुकानि' भविष्यज्जन्मपरम्परामूत्पादुकानि 'हृदये। चेतसि तस्येति शेषः 'विचरन्ति' साक्षादिव परिस्फुरन्ति तानि 'सदा' शश्वत्, अयमर्थः-अनवरतं जिनागमनिरूपितगतिचतु ॥६९॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy