________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः १ लि.
पंचलिंगीकृतिच्छलात् ॥ अन्तर्बभूव गौरेषु कपोलेषु नतभ्रुवाम् ॥१०७॥ यच्छालकपिशीर्षाणि स्फाटिकानि सहस्रशः। शेषस्याधुः शिरो-टू
लक्ष्मी निर्यतो यददिदृक्षया ॥ १०८॥ प्रासादोज़ घटान् हैमान् यत्रोद्घाटयितुं करैः । जलाऽऽशयाऽस्पृशद् भानुः सत्ग अध्व-1|| श्रमादिव ॥ १०९॥ वातान्दोलितनीरान्तर्दोलच्छायाच्छलान्मुदा। सरस्सु पादपा यस्यां जलक्रीडामिवादधुः॥११०॥ नूनमुस्कयितुं यूनः स्त्रीणां यत्र पयोधरौ । व्यानञ्जाऽऽकृष्य पुष्पेषुः कलशौ रतिशेवधेः ।।१११॥ यत्र वस्त्रैणसंभोगवैयात्यहृतचेतसः। यूनो नामीणत प्रायो गणिका दुर्भगा इव ॥ ११२॥ सदा गोत्रभिदा दृप्ता यस्या गोत्रभिदाद्रुहः । अमरावत्यपि छायां नाधिरोढुं प्रगल्भते ॥११३।। तस्यां बभूव भूपालः कुम्भो गम्भीरिमाम्भसः । कुम्भो निर्दम्भदोस्तम्भविक्रमस्तंभिताहितः॥११॥ | यस्य धाराधराऽऽलोकाद् राजहंसाः पलायिताः । आसेदुर्मानसोल्लासा अपि मोहान्न मानसम् ॥ ११५॥ अदन्तपवनत्वेन रदानां सुहृदामिव । मालिन्यालोकनानूनं हासः प्रोथासयन्निव ॥११६ ॥ यथा बालस्तथावृद्ध इति न्यायं स्मरन्निव । धाम्ना वृद्धोप्यपात् स्तन्यं यत् खड्गो वैरियोषिताम् ॥ ११७॥ यस्यातपपरीतापात् कालीनामरिसुभ्रुवाम् । अपार्थक्यादिवास्येषु कुङ्कुमश्रीरुपारमत् | ॥११८ ।। कठोरवैरिकण्ठास्थिच्छेदखेदात् पिपासितः । कुण्ठोऽसिस्तेजनव्याजाद्यस्य मन्ये जलं पपौ ॥ ११९॥ गुप्ता एतद्विषोऽसाभिगुहास्थिति भयादिव । यनिखानखानाघातैरकम्पन्त शिलोच्चयाः॥१२०॥ मनोरथातिवर्तिष्णुवस्तुदे यत्र निर्मिते । किमु | १ आकृष्येति वक्षः स्थलान्तप्रदेशाद् व्याना प्रकटीचकार ॥ २ खस्त्रैणेति, अत्यन्त विदग्धखकीयाजनासंभोगेनैव अवर्जितमानसान् ॥ ३ गोत्रभिदा, शक्रेण ४
।।१५। गोत्रभिदाये नामभेदाय यद् बुह्यति तनिवासिनो नामान्यथात्वं कस्यापि न क्षाम्यतीति ॥ ४ धाराधरः, खगो मेघव मानेन सोहासा उद्धराः, मानसं चित्तं नासेदुस्तत्वास्थ्यं न प्रापुः॥ ५ अपात् स्तन्यं, वैधव्येन पुत्रायुत्पत्तेरभावात् क्षीरे निःशेषितवान् ॥ ६ कुण्ठोऽतीक्ष्णो मायावी च व्याजकारिखात् ।। ७ तेजने हि जलसम्बन्ध आवश्यकः॥
For Private and Personal Use Only