________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्ति देशे कुणालाख्ये श्रावती स्वस्तिहेतवे ॥ समस्तपस्त्यविन्यस्तस्वस्तिकस्तवका पुरी ॥९०॥ बभूव रुक्मसौन्दर्यसमानोदर्यकायरुक् ॥ रुक्मी तस्यां महीनाथस्तुर्यश्चातुर्यधुर्यधीः ॥९१।। आकर्षद् गाहनाभिज्ञो नूनं कुवलयं द्विषाम् ।। राज्यश्रियोऽवतंसाय यः सख्यकमलाकरात् ॥ ९२॥ कुरुषु खनेदीकूले फुल्लकाशालिशालिनि । अस्त्यत्र खजनागारं नगरं हस्तिनापुरम् ॥ ९३॥ पञ्च|मः समभूत् तत्र निरादीनवमानसः। अदीनशत्रुरुवीपः सत्त्वराशिनेदीनवत् ॥ ९४ ॥ यस्योद्योगेऽभ्येमित्रस्य निषेधन्त इवोन्मदाः ॥ वभुः पुरः करक्षेपैः प्रत्यनीकमनेकपाः ॥९५॥ अक्षामकामकौशल्यकल्पस्त्रीपुंसपेशलम् ॥ पाश्चालेष्वस्ति कांपिल्यं पुरं शल्यं हृदि द्विषाम् ॥९६॥ अमन्दवीर्यनिस्पन्दवन्दीकृतपरेन्दिरः ॥षष्ठः प्रष्ठो गुणैस्तत्र जितशत्रुर्नृपोजनि ॥९७॥ युयुत्सयेव वल्गन्तो यस्य वैरिवरूथिनीम् ॥ आह्वयन्तेव यात्रासु हैपाध्वानस्तुरङ्गमाः ॥९८ ॥ एवं प्रातिस्विकी रेजे राज्यलक्ष्मीर्यशखिनः॥ समभुञ्जत विक्रान्ताः प्रियाः प्रणयिनीरिव ॥ ९९ ॥ पथा संचरते नाथः शाधितेन पुरोगमैः ॥ इति नीतिश्रुतेर्मार्ग प्रति जाग्रदिवाग्रधीः ॥ १०॥ महाबलात्मदेवोऽपि द्वात्रिंशत्सागरीमथ ॥ अनुभूय ततः पश्चादवातारीन्महीतलम् ॥ युग्गम् ॥१०१॥ नानारूपैः पुरैनामैराकरैश्च निरन्तरैः ॥ पूर्ण दाडिमवद् बीजैविदेहा अस्ति मण्डलम् ॥१०२॥ आस्तेऽलकासखी तेषु पुरी विभववैभवैः ॥ मिथिला धर्मकामार्थोऽशिथिलाखिलमानवा ।। १०३ ।। द्रुमेषु प्रसवा यस्यां मुखसक्तालिनोऽशुभन् । वाणा मनोभुवो लग्नकालायसफला इव ॥१०४॥ अङ्गनाजपरिष्वङ्गसंजातस्तम्भसंभ्रमाः ॥ मन्ये शनववर्यस्यां मधौ मलयवायवः ॥ १०५ ॥12 | मानिनीमानहानाय कूजितछबना रहः । अन्तशृतं पिका यस्यामुच्चेमत्रान् इवाजपन् ॥ १०६॥ यस्यां खभानुभीत्येव चन्द्र प्रति
१ खस्ति क्षेमम् ।। २ समानोदर्यति तुल्याः।। कुवलयं भूमण्डलं तदेव कुवलयमिन्दीवरम् ॥ ४ निरादीनवमानसोऽक्लिएचित्तः ॥ ५ अभ्यमित्रस्य शत्रुसन्मुखं. प्रस्थितस्य ॥
For Private and Personal Use Only