________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगीयापि कामदा किमु विंशतिः ॥७५॥ युग्मम् । अप्येकतपसां तेषां स एवाहत्त्वमार्जयत् । राज्यं सह भुवामेको लभते राजबी-18
बृहद्वृत्तिः जिनाम् ॥ ७६ ॥ अनन्तभवनिवृत्तकर्मनिर्मूलनोद्यताः । तप्यमानास्तपोभूयः सिंहनिष्क्रीडितादि ते ॥७७॥ विषहिरे महाकष्टं १ लि. ॥१४॥ सात्विकास्तत्त्वबिन्दवः । न प्राणे ह्यधमर्णानामवितीर्णे सुखासिका ॥ ७८ ॥ युग्मम् ॥ हित्वाऽथ जर्जरं देहपञ्जरं विधिनाऽविदन् ।
| जयन्ते देवभूयं ते तादृशां काऽपरा गतिः ॥ ७९ ॥ देशोनामतिवाटायुात्रिंशत्सागरी ततः । वयस्याः प्रागवारोहंस्तत्पुरोगामुका
इव ॥८॥ ततश्च ॥ विद्यते भारते वर्षे कोसलाविषये पुरम् । साकेतनाम सङ्केतनिकेतनमिव श्रियः ॥८१॥ तेषामादिम द इक्ष्वाकुवंशकेतुर्विशांपतिः । भीतेरभूरभूत तत्र प्रतिबुद्धिर्विशुद्धिमान् ॥८२॥ अरिस्त्रीनेत्रनिःशेषकजलाऽऽस्वादनादिव । ललन्
यस्स करे खड्गः कालिमानं समासदत् ॥ ८३॥ अङ्गेषु चम्पकारामाभिरामा संपदः पदम् ॥ अस्ति संपादितारातिकम्पा चम्पा महापुरी ॥८४॥ तस्या मध्यामधामश्रीश्चन्द्रच्छायोऽभवन्नृपः ॥ द्वितीयश्चन्द्रिकासान्द्रकीर्तिलिप्तककुम्मुखः ॥८५॥ प्राग् दैस्यू| रोनिपीताऽत्रा व्यषजस्तद् भ्रमादिव ॥ यच्छरा अंशुमन्मौलिमाणिक्येष्वरिभूभुजाम् ॥८६॥ काशीजनपदे दासीकृतनिःशेषमण्डले ॥ पारेगङ्गं लसल्लक्ष्मीरस्ति वाराणसी पुरी ॥८७॥ तस्यामम्लानमानश्रीः शंखः शंख इवोज्ज्वलः ।। गुणैः संख्यातिगैजेज्ञे तृतीयः पृथिवीपतिः ।।८८॥ मुखेष्वरिमृगाक्षीणां स्निग्धान् पत्राङ्करानिव ॥ नीलान् शश्वञ्चरन्नाप कृपाणो यस पीनताम् ॥ ८९॥ १सिंहनिष्क्रीडितादीति, एकादिषोडशोपवासपर्यन्तं, पुनः षोडशोपवासादि एकपर्य्यन्तं तपो महासिंहनिष्क्रीडितं, दिनानां चतुःशल्या सप्तनवत्यधिकया
॥१४॥ है इति, आदिशब्दात् क्षुद्रसिंहनिष्कीडितं, तदपि तपोदिनानां चतुःपञ्चाशदधिकेन शतेनेति ॥ २ देवानां भावो देवभूयं देवत्वं, भावे भुव इति क्यप् , अविदन्
लेभिरे ॥ ३ दस्यूनाम् , शत्रूणाम् उरांसि तेभ्यो निपीतं रुधिरम् असं यैः ॥ ४ पीनतां मृगादिवत् पुष्टत्वं प्रतापातिशयाभिव्यन्जनोपचितत्वात् ॥
१३
For Private and Personal Use Only