________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कम् ॥ ५८ ॥ श्रेयो हन्त्यसखाप्येष सन्नद्धः किमु मायया । केवलोऽप्यनल: प्लोषेत् स्यूतः किमुत वायुना ॥ ५९ ॥ मिथ्याभिमानसंस्पर्शात् सक्रियाप्यसती भवेत् । हलाहललवश्लेषात् किमभोज्यं न पायसम् ॥६०॥ तपसोपगृहीतोऽपि ज्ञानादीन करोत्यसौ । निम्बाक्षीरेण सिक्तोऽपि किं मूते चूतपल्लवान् ॥६१॥ मिथ्याभिमानिनो न स्यात् धर्मः कर्मप्रहाणये । अपथ्यभोजिनो जायुरिव रोगापनुत्तये ॥६२ ॥ भवविध्वस्तये ध्यान न मिथ्याभिनिवेशिनः । मन्त्रो न कालदष्टस्य विषं निष्कृषितुं क्षमः ॥६३।। विविच्य स्वमुखेनेह केचिन्मिथ्याभिमानतः। विस्तारयन्ति शास्त्राणि पुरीषाणि द्विका इव ।। ६४॥ सम्यक्श्रुतीः परीक्ष्यापि नोपगच्छन्त्यसदृशः । साक्षात्कृत्यापि न द्राक्षा भक्षयन्ति क्रमेलकाः ॥६५॥ व्रज्यावद् विजिगीषूणां प्रव्रज्यानुगुणा नृणाम् । मिथ्यादृशां खनीय विद्येवाविधिसाधिता ॥६६॥ उच्चावचवचःस्पन्दावशंवदगिरामहो । पहिलानां यथा तेषां विद्वत्ताऽपि विडम्बनम् ॥ ६७॥ संश्लिष्यत्यत एवैतान् नान्त्यापूर्वचतुष्टयी । पुंसः कुलपुरंध्रीव खपतिव्यतिरेकिणः ॥६८॥ गरीयांसो | गुणाः सर्वे चित्रमेतेन फैल्गुना । विकीर्यन्ते प्रचण्डेन वायुनेव दृषत्कणाः ॥ ६९ ॥ इत्थं मिथ्याभिमानोऽयमात्मभूरपि दारुणः। त्याज्यो निवृत्तसद्वृत्तो यथा सूनुर्विवेकिना ॥ ७० ॥ स तत्त्वज्ञानसंस्कारात् तस्यापावर्चत क्षणात् । उपरागोऽवतिष्ठेत तेजोधाम्नः कियच्चिरम् ।।७१॥ द्विइनाशादिव सम्यक्त्वं प्रत्यावृत्य महाबलम् । पुनर्भेजे ततः स्वस्थ दिदीपे तत्प्रतिक्षणम् ॥७२॥ | विपक्षं नाशयामास तत्र संस्थास्तु तत्तथा । यथा तत्संमुखं भूयो नैक्षतासौ भयादिव ॥ ७३ ।। अर्हत्सिद्धादिवात्सल्यप्रमुखैः कारणैरथ । सम्यग्रनिषेवितैरेष विंशत्यापि यथायथम् ॥ ७४ ॥ आर्हन्त्यकार्मणं कर्म कदाचिन्निरवीवृतत् । चिन्तामण्यसहा१ जायुर्जीवितौषधम् ॥ २ अवशंवदगिरामुच्छृखलवाचाम् ॥ ३ फल्गुनेति, मोक्षाऽननुगुणत्वानिरर्थकेन ॥
For Private and Personal Use Only