SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2-% *0% 5 पंचलिंगी ॥७२॥ REASE __व्याख्या-'संसारदुःखमोक्षणहेतुः' भवविवाधावियोजनकारणं "जिनधर्म' तीर्थकरप्रणीतं मार्गम् , अन्तरेति प्राकृतस्त्रात्तेन बृहद्वृत्तिः अन्तरेण विना 'नान्यः नापरो विद्यत इति शेषः, कुतीर्थ्यादिधर्माणां निर्वाणकल्पविटपिबीजभूतसम्यक्खादिरत्नत्रयशून्यखेन | संसारनिस्तारणाऽसामर्थ्यात् , 'मिथ्यालोदयसङ्गतजनानां' मिथ्यादर्शनपुद्गलानुभवभाजां प्राणिनां, स च जिनधर्मः 'परिणमेत तथेति प्रत्ययविषयतां यायात् 'कथं' केन प्रकारेण ? 'नु' 'वितर्के' एवमहं वितर्कयामि न कथश्चित्तेषामसौ परिणमते, विपर्ययज्ञानविप्लुतमतित्वात् तेषांकाचे मणिबुद्धिवदधर्म एव धर्माभिमानात् , इति गाथार्थः॥५५।। सम्प्रति संसारनिदानमिथ्यात्वापगमोपायं तेषामाविष्कुर्वन्नाह_ नायजियवित्तेणं कारेमि जिणालयं महारम्मं । तईसणाउ गुणरागिणो जंतुणो बीयलाभुत्ति ॥५६॥ ____ व्याख्या-'न्यायार्जितेन' चौर्यपरवञ्चनादिकुत्सितोपायविरहितशिष्टजनानिन्द्यव्यवहारव्यापृतेन 'वित्तेन' द्रव्येण 'कारयामि। |निर्मापयामि 'जिनालयम्' अर्हत्सदनं, न्यायात्तधनव्ययस्यैव जिनादिपात्रेषु महाफलत्वात् 'महारम्यम्' अनल्पशिल्पतल्पवैज्ञानि-15 | कघटितविशालशालभञ्जिकादिरूपकरुचिररचनयाऽतिशयेन मनोहरं, किमित्येतदेवम् ? अत आह-'तद्दर्शनात्' रमणीयजिनाल| यावलोकनात् 'गुणरागिणः' मिथ्यादृशोऽपि विवेकितया गुणपक्षपातिनः 'जन्तोः' प्राणिनो, बीजलाभः सम्यक्त्वमूलकारणत्वात् बीजमिव बीजं-जिनालयादिप्रशंसादिकं तस्य लाभ:-प्राप्तिस्तत्कारणमित्यर्थः, भवेदितिशेष: 'इतिः' हेतौ यस्मादभिरूपजिनगृह ॥७२॥ दर्शनात् , वीतरागसवैवरूपं भवनमुचितं धन्यश्चासौ येन स्वविभवोऽसिनियोजित इत्यादिपक्षपातरूपं कस्यापि लघुकर्मणः सम्यक्त्ववीजमुपजायत इति गाथार्थः ॥ ५६ ॥ CARS For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy