________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRAKASARAKA%
A9
कारेमि विबममलं दटुं गुणरागिणो जओ बोहिं । सज्जो लभेज अन्ने पूयाइसयं च दट्टणं ॥५७॥ व्याख्या-'कारयामि' विधापयामि 'बिम्बं' भगवत्प्रतिमाम् 'अमलं' निस्तुषं विभवौचित्येन निष्कलङ्कमाणिक्यचामीकरपित्त लोपलादिमयं 'दृष्ट्वा तदेव वीक्ष्य 'गुणरागिणो' रागद्वेषाचभिद्योतककामिनीशस्त्रपरिग्रहादिवियुक्तबिम्बावलोकनमात्रेणैव वीतरागखा-| नुमितेरहन्नेव देवाधिदेवो नापरे ततोऽयमेव परलोकार्थिनाऽऽराध्य इत्यादिरूपभगवद्गुणबहुमानिनो जनाः केचन 'यतः' यसाद्धेतोबोधि-सम्यक्वं 'सद्यः'-बिम्बदर्शनक्षण एव 'लभेरन्' प्राप्नुयुः 'अन्ये' अपरे केचित् परिमलोज्ज्वलविकखरबकुलविचकिलमालतीप्रमुखप्रसूनमालाभिः मरकतपनरागमुक्ताफलमहानीलादिमाणिक्यखचितकाश्चनविभूषणैः मलयजघुसणघनसारमण्डनादिभिश्च 'पूजा-1 तिशयं' जिनविम्बस्य सपर्याप्रकर्ष 'च' समुच्चये 'दृष्ट्वा' विलोक्य भिन्नवाक्यप्रयोगात् दृष्ट्वैत्यस्य न पौनरुक्त्यं एषैव वीतरागप्रतिकृतिरीदृशीं पूजामर्हति नान्येत्येवं गुणप्रमोदातिशयाल्लभेरनित्यत्रापि योज्यत इति गाथार्थः॥५७॥ननु महानयं जिनगृहाघारम्भस्तत्र चावश्यं भावी पृथिव्याधुपमर्दस्तथा चास्तां भावानुकम्पा द्रव्यानुकम्पाऽपि सम्यग्दृष्टेद्रापास्तेत्याशक्य तां द्विविधामपि समर्थयितुमाह
पुढवाइयाण जइ वि हु होइ विणासो जिणालयाहिंतो।तविसयावि सुदिहिस्स नियमओ अत्थि अणुकंपा॥५८॥ व्याख्या पृथिव्यम्बुतेजोवायुवनस्पतित्रसलक्षणानां षडूजीवनिकायानां यद्यपि 'हुः' अवधारणे तेन 'भवत्येव' जायत एव 'विनाशः' विध्वंसः, भूखननेष्टकापाकजलसेकादेरवश्यं तत्र भावात् 'जिनालयात' अर्हद्भवनादिनिर्मापणात् तथापि तद्विषयाऽपि विनश्यत्पृ| थिव्यादिगोचरापि आस्तामविनश्यत्तद्विषयेत्यपेरर्थः, 'सुदृष्टेः सम्यग्दृशस्तन्निर्मापयितुः 'नियमतो' निश्चयेन 'अस्ति' विद्यते 'अनु
C%ESCAAAAAAK
पंचलि. १३
For Private and Personal Use Only