SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie । मुच्यते इति पूर्वपक्षः, तमेनं निरस्यंस्तथा ये च ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदं गवाऽऽगच्छन्ति भूयोऽपि भवं तीर्थ निकारत, इत्यभिदधाना मुक्तस्यापि तीर्थपराभवेन पुनरावृत्तिं मन्यन्ते, तन्मतं च बन्धाभावे पुनरावृत्तेरभावप्रसञ्जनेन संप्रति निराकुर्वन्नाह वज्झइ पयडी नेव य मुच्चइ य जीवो अइप्पसंगाओ। निस्सेसकम्ममुक्के पुणरागमणं कुओ होइ ॥९५॥ व्याख्या-'बध्यते' कषायादिनिर्वर्तितेन कर्मणा संश्लिप्यते 'प्रकृतिः' प्रधान, नैव चेति च भिन्नक्रमौ तौ च योक्ष्येते, तेन 'मुच्यते च कर्मसम्बन्धाद् वियुज्यते च, 'जीव' पुरुषः, तथा च बध्यते प्रकृतिर्मुच्यते च जीव इति यदुच्यते कापिलैस्तदपि 'नैव' नास्त्येव इत्यर्थः, एवकारेणाऽस्य पक्षस्य अत्यन्ताप्रामाणिकवं सूचयति, तदेवाह, अतिप्रसङ्गात् , अबद्धस्य मुक्त्यभ्युपगमे लोकव्याहारव्यवहारप्रतीतीनां विरोधात् अतिशयेनानिष्टापत्तेरित्यर्थः, एतदुक्तं भवति, यत्तावदुक्तं बुद्धिरचेतना की भोक्त्री चेत्यादि तन्न, ज्ञानेच्छादीनां कर्तृनियामकत्वेन कर्तुर्ज्ञानाद्याधारखसिद्धिवत् चैतन्यस्यापि तन्नियामकत्वेन कर्तुश्चैतन्याधारस्यापि ६ सिद्धेः, कथं चैतन्यस्य कर्तृनियामकखमितिचेत्, कृतिसामाधिकरण्येनाऽनुभूयमानानां ज्ञानादीनां कर्तृनियामकल|वच्चैतन्यस्यापि तत्सामानाधिकरण्येनानुभूयमानतया तन्नियामकखोपपत्तेः, य एवाहं चेतयामि, स एव करोमि इत्यनुभवात् , चैतन्यपूर्वकत्वात् प्रयत्नापरनामायाः कृतः, भ्रान्तोऽयं प्रत्यक्षानुभव इति चेन्न, बाधकं विनास्य भ्रान्तत्वमसिद्धेः, न ह्यन्धकारादिकारणादुपजातस्य रजौ सर्पप्रत्ययस्य नायं सर्पः किन्तु रज्जुरेषा इत्युत्तरकालिकं बाधिकं प्रमाणमन्तरेण भ्रान्तत्वं निश्चेतुं शक्यते,तथापि वा भ्रान्तत्वे सर्वत्र भ्रान्तत्वापत्न्या भ्रान्ताभ्रान्तविभागानुपपत्तेः, अथ कर्ता अचेतनः परिणामित्वात् For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy