________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
१लि.
॥२२॥
भूयुधः ॥ भटानामुत्सहिष्णूनामपि प्रत्यूहमावहत् ॥ ३१२ ॥ मूछितानां पलाकृष्टा उपरिष्टानिपानुकाः ॥ कृपयेवाऽधुवन् है बृहद्धत्तिः पक्षान् मुहुर्वीजयितुं खगाः॥ ३१३ ॥ सरसं तैरसं पक्तुं रवापूर्णदिगन्तराः ॥ करालाम् अमुचन् ज्वालामालाम् आस्यैर्भुवं शिवाः दू॥३१४ ॥ प्रहारजर्जरः कश्चिल्लठन् स्वामिजयश्रुतेः॥ तुतोष दोष्मतामास्था कीत्तौँ पिण्डेन भौतिके ॥३१५ ॥ जन्यतीर्थे क्षुरप्रेषु
लूतश्मश्रुशिरस्कचः ॥ अस्ररक्ताम्बरः कश्चिद् बौद्धदीक्षामिवाग्रहीत् ॥३१६ ॥ सायका भूनिमनाया अभितः शोणितापगाम् ॥ स्पन्दात्सान्द्राः प्ररोहन्तः काशा इव चकाशिरे ॥३१७॥ किमसान् पीडयन्त्येते मिथो घट्टनया भटाः ॥ इतीवाग्निकणान् खगा 5 |रुषाऽमुञ्चन् दिधक्षया ॥ ३१८ ॥ शितैः शिलीमुखैः स्यूता भटानां कंकटा बभुः। कीलिता इव दाढ्याय मुहुर्दवरकैरिव ॥३१९॥ दीर्णेभ्यो गजकुम्भेभ्यो भटानां मस्तके पतन् । मुक्ता जयश्रियो मुक्ता माङ्गल्या अक्षता इव ॥३२०॥ भूमिमग्नेन कुन्तेन वाजिना |संह कीलितः॥ सादी जीवन्निवातिष्ठत् परासुरपि कश्चन ॥ ३२१ ॥ पक्षे स्थेमानमेकस्मिन्नपश्यन्त्यो जयश्रियः ॥ साहचर्याद शश्वदनुवर्तिष्णवो ध्रुवम् ॥ ३२२ ॥ दोलायमानमनसः कीर्त्तयो मूर्तिसंस्पृशः॥ मरुतान्दोलिता उच्चैर्वैजयन्त्यो बभासिरे॥३२३॥ युग्मम् ॥ उदरैः कटैः कपालैः पानामत्रैर्भूता प्रवीराणाम् ॥ असृजः प्रपाऽस्रपाम् इव रणभूमिर्मृत्युना क्लुप्ता ॥ ३२४ ॥ छत्राणि भूमिखातानि मध्ये शोणितनिम्नगाम् ।। शोणितान्यस्रधाराभिर्दधुः कोकनदश्रियम् ॥ ३२५ ॥ एवं समरसंरम्भे प्रवृत्ते तत्र सैन्ययोः ।। दीर्णो कुम्भौ प्रतिक्ष्मापैः कुम्भराजस्य कुम्भिनः ॥३२६॥ ततस्ताभ्यां स्थवीयांसः सान्द्रा मुक्ताकणाः क्षणात् ॥ यश:
RASPASSATS
IG
॥२२॥
१ युधःप्रत्यूहमिति योगः ॥ २ तरसं मांसं ॥ ३ स्पन्दात् शोणितजलसेकात् ॥ ४ रुषा, व्यापारकेषु कोपेन ।। ५ सादी, आरोहकोऽश्ववारः ।।
न
For Private and Personal Use Only