________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूरा इवारा निपेतुर्जयदन्तिनः ॥ ३२७ ॥ पराकृष्याथवा कुम्भं विजहत्याः स्ववल्लभम् ॥ जयश्रियोऽप्रियप्राप्तेरमी बाष्पप्लवा इव ॥३२८॥ ततोऽपसृत्य भूपोऽसावाजिभूमेः पुरीमगात् ॥ शक्याहि जीवता जातु वैरशुद्धिर्मनखिना ॥ ३२९ ॥ मिथ्यादर्शनशल्यस्य महिमाऽणीयसोऽप्यहो । मल्लेरपि पितुर्येनाऽभूद् एषाऽपयशा दशा ॥ ३३० ॥ अन्यथा चरणौ यस्या वासवाः प्रणिपातुकाः ॥ अहं पूर्विकया सर्वे भूभुजश्च महाभुजाः ॥३३१ ॥ स्खभालफलके व्यक्त किणरेखां मलीमसाम् ॥ हर्षोत्कर्षप्रसन्नास्या दास्याङ्कमिव बभ्रिरे ॥३३२॥ स्तुत्यञ्जलिपुटीपीतयद्गीः पीयूषसेवनात् ॥ विध्यात इव न क्रोधो वैरं नृणाम् अजीजनत्॥३३३॥ महाक्षत्रभुवोऽप्यस्याः स्वप्नेऽपि प्रशमः प्रियः ॥ वयं नेति रुषेव प्राग् यद्देशानेशुराहवः ॥३३४ ॥ तस्या अपि कथं तातो लेभे|ऽरिभ्यः पराजयम् ।। सुखामिस्वीकृतः श्वापि न परैः परिभूयते ॥३३५॥ यत्त्वसौ तस्य तन्मल्लेर्मायाशल्यं पुराकृतम् ।। | विपाकिम व्यजृम्भिष्ट किंपाकस्य यथाफलम् ॥ ३३६॥ उपारुन्धत ते भूपाः पुरी कुम्भनृपं ततः ॥ सादिव्याधा अरण्यानां शार्दूलमिव सर्वतः ॥३३७।। कुम्भस्तेषां निकाराय जागरूकतया छलम् ॥ दाम्भिकानां यथा साधु ससाद सुधीरपि ॥३३८॥ ततः । सोऽनाटयच्चिन्तां किं कर्तव्यतयाऽऽतुरः॥ मानिनां मानभङ्गो हि मृत्योरप्यतिरिच्यते ॥३३९ ॥ ततो विमनसं वीक्ष्य तं मल्लिरवदत् पितः । किं चिन्तयसि विद्राणो वारीगत इव द्विपः॥३४॥ स प्राह खत्कृते पुत्रि संरम्भोऽयं मया कृतः ॥ याव विफलताम् आप यथा निस्वमनोरथः ॥३४१॥ साऽऽह मा स विषीदस्वम् उपायमिह चिन्तय ॥ तसिनुद्यच्छतां यस्मात्
१ अक्रूराः, खच्छाः ॥ २ असौ पराजयस्तस्य कुम्भस्य ॥ ३ उपारुन्धतेति, द्विकर्मकः सादिनोऽश्वारूढा व्याधाः ॥ ४ त्वत्कृते भवद्विषया | समंजसनिवर्सनाय ॥
For Private and Personal Use Only