________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AIRCRACKS
पञ्चभिः कुलकम् ॥ येषां निखाननिस्वानाः प्रतिस्खानमिषाद् द्विषः ॥ अवतारयितुं नूनम् आरोहन म्लेच्छवद् गिरीन् ॥२९७॥ प्राप्ता वयं न चाद्यापि खमिति स्पर्द्धयोद्धताः ॥ येषां द्विषमिवाहातुं भेर्यो दध्वनुरध्वनि ॥२९८॥ तेऽथ सर्वे समागत्य तस्थुर्विषयसीमनि ॥ न सन्धामतिवर्तन्ते महान्तोऽत्यर्थिनोऽपि हि ॥२९९॥ त्रिभिर्विशेषकम् ।। तान् आगतानथाकर्ण्य वर्ण्यः कुम्भोऽपि भूपतिः ॥ प्राप स्वदेशसीमानं सन्नद्धानीकिनीवृतः॥३०॥ववृषुर्दानवारीणि कपोलैर्यस्य वारणाः ॥ प्रताप वैरिणां नूनं विध्यापयितुमुद्यताः ॥३०१॥ शितैः खुरपुटैर्यस्य वाजिभिभूमिधूलयः ॥ उदखायन्त निक्षेप्नु मूर्द्धसु द्विषतामिव ॥३०२॥ अश्वाकृष्टा रथा वेगाद् यस्याऽरूढमहारथाः ॥ पैन्थानमत्यवर्त्तन्त लुब्धस्येव मनोरथाः॥३०३॥ वर्मश्लेषोन्मिपत् स्वेदबिन्दुस्पन्दच्छलाद् भटाः॥ यस्य वीररसं देहेष्वमान्तम् इव सुनुवुः ॥३०४॥ संजग्माते ततोऽनीके महाभूमृत्समुत्थिते ।। जवात् प्राच्यप्रतीचीने स्रवन्ती स्रोतसी इव ॥३०५।। बलद्वयभटैयुद्धसिन्धुर्जयसुधाशया ॥ ततो मन्थितुम् आरेभे सुमनोदानवैरिव ॥३०६॥ वयं खाम्यर्थसिद्ध्यर्थे । प्रियेमहि जयेम वा । इति चेतसि सन्धाय व्यापता युद्धमूर्धनि ॥३०७॥ कातरग्रथितत्रासान् प्रासानप्यवमेनिरे ॥ योद्धारः प्रतियोद्धृणां सजतो मशकानिव ॥३०८॥ युग्मम् ॥ उत्तमाङ्गैः सुयोधानामुच्छलद्भिरसिक्षतैः ॥ कालरात्रिरपब्रीडम् अक्रीडत् कन्दुकैरिव ॥३०९॥ दत्त्वा प्रतिद्विषां योद्धैः प्रहारान् अस्वसंहतेः ॥ सखीव संयुगे क्रीता जयश्रीः स्वबलश्रियः ॥३१०॥ |विलूना दन्तिनां शुण्डाः कृतान्तेन कुतूहलात् ।। शोणितासवपानाय नलिका इव कल्पिताः ॥३११॥ पतितेभतनुव्रातस्थपुटार| १ येषां राज्ञाम् ॥ २ सन्धा मर्यादाम् ॥ ३ मनोरथानां पन्थानं सुप्राप्तवस्तुविषयत्वम् ।। भूगतो राजानो गिरयच ॥ ५ संहारप्रवृत्तचामुण्डैव कालरात्रिः ।।
For Private and Personal Use Only