________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandit
पंचलिंगी प्रसङ्गोऽपि सम्यक् विपर्ययापर्यवसानेनाभासत्वात् , न चैप नीलादिनिरवयवस्तमान सन्निति हि विपर्ययः, तथा च सावयवबादस- बृहद्वृत्तिः
४ नीलादिरिति विपर्ययवाक्यार्थः, न च सावयवलं भवताऽभ्युपगम्यते, तथा चासिद्धमसिद्धेन साधयतः कस्ते प्रतिमल्लः ? अभ्यु॥१०॥ पगमे वा तेनैव नीलादेः सत्त्वसिद्धेः, न ह्यसति साध्यधर्मिणि साधनधर्मावस्थानसम्भवः, आश्रयासिद्धिप्रसङ्गात् , तस्मात्साध्या
|सच्चविपरीतसवव्याप्तखेन सावयवखादिति हेतुर्विरुद्धः, तस्सात्वतत्रसाधनप्रसङ्गपक्षाभ्यां न सवानिरवयवखसिद्धिः, स्यादेतत्स
र्वोऽप्यवयवावयविविचारः परमाणुसिद्धौ सिद्धिमश्नुवीत, स एव चाद्यापि सन्देहतुलामधिरोहति, तथाहि परमाणुरनेकदिग्वार्तिभिः | परमाण्वन्तरैः संयुज्यमानः किमेकदेशेन संयुज्यते कार्लोन चा? नाद्यः,तस्यैकदेशाभावात् , भावे वा परमाणुखव्याहतेः, न द्वितीयः, | परमाण्वन्तरैरसंयोगापातात् , न कमिन्नेव समाप्तसंयोगोऽन्येनापि संयुज्यत इति, अत एव यदि परमाणुवस्तुसन् स्यात्तदा
पइदिग्वर्तिभिः परमाणुभिः संयुज्येत, दृष्टा हि घटादयस्ताग्भिर्द्रव्यैः संयुज्यमानास्तथा च तद्वदेव षडंशवं प्रसज्येतेति परमाणुनिदराकरणाय षडंशखापादकस्तस्य युगपत्षट्कयोगः, कैश्चित् प्रसङ्गसाधनमुपन्यस्तं, तथा च पठन्ति-पद्वेन युगपद्योगात्परमाणोःहू
|पडंशतेति, तसानास्ति परमाणुः, तदभावात्तत्पूर्वकोऽवयवावयविप्रपञ्चः प्रपञ्च इव लक्ष्यते, एवं च भूयोऽप्यविद्यासामर्थ्याचीला|दिरूपतया बहिरारोपितखाकारं ज्ञानमात्रमेव विश्वम् ? इति चेत् उच्यते-यदिदं नीलाद्याकारं ज्ञानमुपजायते तत्कि साधारम् आहो निराधारम् ? निराधारं चेत्तदा शरीरावच्छेदमन्तरेणापि यत्र तत्र देशे काले वा जायेत, अथ साधारं कोऽस्याधारः ? इति
॥१०॥ वक्तव्यं, शरीरमिति चेत् , किं तत् अर्थो, ज्ञानं वा? बहिरारोपितज्ञानाकारोवा? नाद्यः, अनभ्युपगमात् , तथाले वा बाह्यार्थसिद्धेः, न द्वितीयः, अहमिति प्रत्ययस्य तत्रानुदयात्, गौरोऽहं स्थूलोऽहं सौभागिनेयोऽहम् इत्याद्युल्लेखेनाहं प्रत्ययस्य तत्र ||
For Private and Personal Use Only