SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R ECHARHAALACES धर्माधर्माभ्यामुभयेषामपि तत्तत्फलोपपत्तेः, आधुनिकयोस्तु तयोस्तत्सहकारिखमात्रेणैवोपयोगात् , पूर्णस्य च तत्फलस्यामुत्रैव प्रायो भोग्यखात्, कथमन्यथाऽतिनिःखतया जरत्कुटीरकमात्रस्याप्यभावेन सकलं वासरं भिक्षाटनेन श्रान्ततया नगरपरिसरभुवि पादपच्छायासु सुषुप्तानामातपत्रादिपार्थिवलक्ष्माधिवासनद्वारा राजाध्यक्षोग्यतानुमित्या विनिद्रापितानां तथाविधप्रयत्नाभावेऽपि कौपीनवाससामपि राज्यलाभः, कथं वा खजीवितमनोरथेन खविरोधिवधकाम्यया वा साधुसंनिधौ चोरेण | स्थापितस्य लोत्रस्य राजपुरुषैर्दर्शनाचौरापराधेनापि साधोर्निग्रहः, श्रूयते च लोके चौरापराधेन माण्डव्यमुनिनिग्रहः, दृश्यन्ते च बहुलं पापीयांसोऽपि साम्राज्यादिसुखमुपभुञ्जानाः, धर्मपरायणा अपि च व्यसनशतोपतप्ताः, न चामीषां तदानीं ब्रह्मचर्यतपस्यादिर्जीववधचौर्यादिश्च यथाक्रममुपलभ्यते येन तावेव भूतसम्बद्धौ तेषां सुखदुःखहेतू कल्प्येताम्, यत्तु धूर्त्तमूलदेवादीनां | पात्रदानानन्तरमेव राज्यलाभः, कालशौकरिकादीनां च तस्मिन्नेव जन्मनि नारकानुगुणयातनानुभवस्तत्तेषां शुभाशुभाध्यवसायप्रकर्षेण पात्रदानप्राणिवधादिजनितयोः पुण्यपापयोः परमकोटिप्राप्ततया तत्कालमेव वृत्तिलामात्, नतु पात्रदानादे - तसम्बद्धतया भौतिकशरीरविनाशेन कालान्तरभाविनि फले तथाऽदर्शनात, एवं च यथा रसायनविषादीनां रसवीयेविपाकादेरसाधारणतया विलम्बितखकार्यविधानसामर्थ्यवशेन विद्यमानानामेव केपाश्चित्तथाविधरसायनलेशाशनादेव जीवितलाभः, केपाश्चित्तु बलीयसामेव ताग्विषलवादनमात्रेण विपत्तिः, तथा मलदेवकालशौकरिकादीनां धर्माधर्मयोरपीति न कश्चिद्विरोधः, | तथा च पठन्ति-"अत्युग्रपुण्यपापानामिहेव फलमाप्यते ।" ननु मा भत्पात्रदानादेर्भतसम्बद्धत्वेन फलहेतुता किन्तु तजनितयोभूतसम्बद्धयोरेव धर्माधर्मयोस्तद्धेतुता भविष्यति किं तयोरात्मसम्बन्धकल्पनेन ? इति चेन्न, भूतानां साधारणत्वेनास्यैव पुरुषस्येतेषु | For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy