________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१०७॥
एवमपि वा साजात्ये विश्वस्य वैश्वरूप्यव्याघातस्तस्माजगद्वैलक्षण्यस्य विचित्रं कारणमभ्युपेतव्यम् , एव च सति प्रेक्षावत्प्रवृत्तेः | साफल्यमप्युपपद्यते, तथाहि देवार्चनपात्रदानब्रह्मचर्यादिकर्मसु प्रवर्त्तमानाः प्रेक्षावन्तो दृश्यन्ते, यदि च भूतपरिणाममात्रनिबन्धनं त सुखादिकं भवेत् , क एतेषु प्रवत, नहि निष्फले कर्मणि बालिशोऽपि प्रवर्त्तते किं पुनः प्रेक्षावन्तः, तदुक्तम्-"प्रेक्षावतां यतो | वृत्तिाप्ताऽऽस्ते कार्यवत्तया । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते॥१॥" नापि दुःखैकफले दुःखस्यापुरुषार्थवात् , तथात्वे वा । जितं खोद्वन्धनादिप्रवर्तिष्णुभिर्जाल्मैः, नानाविधदुःखमयसंसारहानार्थ हि महात्मनां प्रवृत्तिः, पुरुषार्थत्वे तु तस्यानायाससुलभतया बहुतमायाससाध्येषु तपस्यादिषु नित्यानन्दमयमुक्तिसुखोपादित्सया कः प्रयतेत ? यदाह-“यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम् । हेयहीनस्य का मुक्तिः केन वाऽप्युपदिश्यते ॥१॥ लाभपूजाख्यात्यर्थ तेषां प्रवृत्तिरिति चेन्न, ऐहिकलाभादिनिरभिलाषुकतया क्रमप्राप्तस्यापि साम्राज्यादेः परिहारेण तेषां प्रव्रज्यादिविधिश्रवणात् , ख्यात्यर्थ दानादेरपि प्रायो वैतालिकादिष्वेव दर्शनेन पात्रेषु दीनादिषु च प्रेक्षावतां तदर्थ तदनुपपत्तेः, दाम्भिकपाखण्डैस्तेषां विप्रलब्धत्वात्तथा प्रवृत्तिरिति चेन्न, सर्वेषां दाम्भिकत्वायोगात्, केषाञ्चित्तद्योगेऽपि तैश्च मुग्धानां प्रलम्भनेऽपि विमृश्यकारितया प्रेक्षावतां प्रायस्तस्य कर्तुमशक्यत्वात् , अन्यथा प्रेक्षावत्त्वहानिप्रसङ्गात् , तस्मात्प्रेक्षावत्प्रवृत्त्यन्यथाऽनुपपत्यापि जगन्नानात्वहेतुरवश्यमभ्युपेतव्यः, एवं च सदनुष्ठानप्रदर्शकानां धर्मशास्त्राणामपि सार्थकत्वोपपत्तिरिति, तर्हि कायाकारभूतसम्बद्ध एव ब्रह्मचर्यपात्रदानादिः प्राणिबधस्तैन्यादिश्च जगद्वैचित्र्यस्य हेतुस्तथा हि शीलादिमहिम्ना केषाश्चिन्महासत्त्वानां तदात्वेनैव युद्धादौ विजयादिस्तस्करादीनां च चौर्यादिकं कुर्वतामेव दुर्विपाको दृश्यते, ततो दृष्टावेव तदुपपत्तौ किमदृष्टकल्पनया? इति चेन, भवान्तरसम्भृताभ्यामेव
॥१०७॥
For Private and Personal Use Only