________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
555555555
सावयं सेविष्य इत्यभिप्रायेण, यदाह-"वयभंगभया उच्चिय जावजीवंति निद्दिद।" किश्च-'जावजीवाए' इतिपदमुत्सार्य तत्स्थान 'अपरिमाणए' इति पदं स्वमनीपाकल्पितं निक्षिपतो भवतो जिनमतारोचनेन गणधरदृब्धसूत्रान्यथाकरणान्मिथ्यादृष्टिखापत्तिः, तदुक्तम्-"पयमक्खरंपि इकं जोउ न रोएइ सुत्तनिदिई । सेसं रोयंतो वि हु मिच्छद्दिट्ठी मुणेयवो ॥१॥" "एकस्मिन्नपि तत्त्वे | सन्दिग्धे प्रत्ययो जिने नष्टः। मिथ्या च दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥१॥" अपि चापरिमाणं प्रत्याख्यानमित्यत्र नज्, किं प्रसज्ज्यवृत्तिः पर्युदासवृत्तिर्वा ? आधे परिमाणप्रतिषेधमात्रं प्रतीयते न च तेन भवतः काचिदिष्टसिद्धिः, परिमाणवत्त्वेऽपि प्रत्याख्यानस्योक्तन्यायेन निरभिष्वङ्गतासिद्धेः, द्वितीयेऽपि पर्युदासस्य सदृशग्राहितया वस्वन्तरं विधिः प्रतीयते, तत्र वस्वन्तरं किं शक्तिरनागतकालसाकल्यं वा ?, आधेऽपि किं यावच्छक्तिस्तावन्मे प्रत्याख्यानम् , अथ यावति विषये शक्तिस्तावतीतिविकल्पद्वयम् ? आधे शक्त्या प्रत्याख्यानकालस्य नियमितखात्परिमाणवत्त्वमेव प्राप्तमिति घट्टकुट्यां प्रभातं, परिमाणं परिहरतो भवतस्तत्प्रत्यावृत्तः, तथा च जीवितावधेरागपि प्राणवधमैथुनादिषु प्रवर्त्तमानस्य न व्रतभङ्गातिचारादयो भवेयुः, शक्यानुगुण्येनैव मे व्रतप्रतिज्ञा अधुना तु नास्ति शक्तिरित्युत्तरेण सकलापराधशोधनात्, एवं च न कचित्कस्यापि प्रायश्चित्तमिति सुखीभव, द्वितीयेऽपि महाव्रतपञ्चकान्यतरप्रतिपत्तावपि यतिखलाभेन सकलतद्रहणपालनप्रयासवैयर्थ्यप्रसङ्गात, आह च-"इत्तियमेचा सत्तित्ति नाइयारो नयावि पच्छित्तं । न य समन्वयनियमो एगेणवि संजयत्तत्ति ॥१॥"न द्वितीयः, तदा हि क्षीणमोहादिगुणस्थानत्रयवर्तिनामेव प्रत्याख्यानं स्थान प्रमत्तादिगुणस्थानवर्तिनां, प्रेत्यजन्मनि तेषामवश्यविरतिभावेन सकलानागतकालभाविप्रत्याख्यानाभावात् , अपि च किं व्यञ्जनोचारणं प्रत्याख्यानं, तादृक्परिणामो वा, तव्यतिरिक्तं वा किञ्चित् , न प्रथमः, अयोगिकेवलिना
For Private and Personal Use Only