________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
SARANGALAKAMANASANCHAR
न्याय्यः कर्णेजपानिव ॥ मनस्वी बनुमन्येत का प्रतीपाभिधायिनः ॥२६८ ॥ युग्मम् ॥ गखा तेऽथ खनेतृभ्यः सर्वमेतन्यवेदयन् ॥ मानापमानविज्ञप्तेर्भूः स्वाम्येवानुजीविनाम् ॥ २६९ ॥ दूतप्रस्थापनद्वारा प्रेम्ला संहत्य रंहसा ॥ कुम्भराज्ञा समं योद्धं ते प्रचक्रमिरे ततः ॥२७०॥ स्त्रिया एकौपम्यायाः कृते संभूयकारिता ॥ चित्रं प्रणयतस्तेषां सर्वेषाम् अभिलाषिणाम् ॥२७१॥ यद्वा | पुंसां मदान्धानां सुरापाणाम् इवान्वहम् ॥ परीक्षानिरपेक्षैव प्रवृत्तिः सर्वकर्मसु ॥२७२॥ यथास्वम् अथ सर्वेषां भूभृतां तरसाऽन्विताः ॥ वाहिन्यः सत्त्वदुर्द्धर्षाश्चेलुः पत्ररथाकुलाः ॥२७३॥ येषां दानाम्बुना तृप्ता गण्डभित्तिषु रंजिताः ॥ पुञ्जिता गुञ्जितव्याजान्मन्ये भृङ्गा जगुर्गुणान् ॥ २७४ ॥ जयलक्ष्म्याः समेष्यन्त्याः कर्णतालैजनच्छलात् ॥ वीजनाय तदभ्यासं ये कुर्वाणा इवारुचन् ।। २७५ ॥ येषां कपोलपावीषु नूनं लग्ना विरेजिरऽलिन्यः ॥ काय॑स्य विधेविगमे तदर्थमत्ता मपीगुलिकाः॥२७६ ॥ |स्वमेषु गोपयिष्यन्ति नश्यन्तो युधि विद्विषः ॥ इतीव पद्मिनीखण्डान्यभञ्जन् सरसीषु ये ॥ २७७ ॥ असद्गण्डस्थली हिला द्विरे| फाः किं भजन्त्यमून् ॥ इति क्रुधेव मत्ता ये ममृदुःपुष्पितांस्तरून् ॥ २७८ ॥ वयं दवीयसोऽप्येभिराकर्षेम रिपूनिति ॥ द्राधीयसः करानूनं रुषा प्रासीसरन्त ये ॥ २७९ ॥ योधैरध्यासिता यत्र ते संवम्मितमूर्तयः॥ स्तम्बरमा व्यरोचन्त सपक्षा इव भूधराः ॥ २८०॥ सप्तभिः कुलकम् । वालहस्तानविस्रस्तान् दुधुवुर्ये मुहुर्मुहुः ॥ प्रस्थास्तून् स्वामिनो नूनं नीरीजयितुमुद्यताः ॥२८१॥ ये शंखमणिमालाः खकण्ठे दधुरधीश्वरैः । काले जिघृक्षया न्यस्ता यशोबीजावलीरिव ॥२८२ ॥ आननोद्गच्छदत्यच्छफेनपि
१चित्रमिति नोकपदार्थाभिलाषित्वे परमवैरकारणे कदा संभूयकारिता संभवतीति ॥ २ विधेर्दैवात् ॥ ३ अविनस्तान् संहतकेशान् ॥ ४ नीराजनम् आरत्रिकावतारणविधिस्तत्रहि चामरोत्क्षेपः क्रियते ।।
For Private and Personal Use Only