________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MXXXC
विन्दोपगतास्यदास्यः स दर्शनं प्राप ततः सुदर्शः। वन्ध्याहतां गीनहि जातु पात्रे जायेत बीजोतिरिवोर्वरायाम् ॥ १३७॥ सोऽवोचदर्थानधिपखयोक्तान् प्रत्येमि संप्रत्यधिगम्य सम्यक् । व्यक्ते घटादौ विधुतान्धकारैर्भानोः करैविप्रतिपद्यते कः ॥१३८॥ भवाद्विपाकादिव कर्मणोऽशुभाघरज्यत बदचसा मनो मम । को वाऽभितोऽम्भाप्लवपूरितोदरानिकेतनादुद्विजते न चेतनः ॥१३९।। ततश्च पित्रोर्दुरनुग्रहखात्ताभ्यामहं नाथ विमोचयेस्वम् । आपृच्छय सद्यः प्रणयेन यावद्दीक्षेय तावत्तव पादमूले॥१४०॥ यावद्दधाते पितरौ ममासूनुपाददे तावदहं न दीक्षाम् । इति प्रतिज्ञां दधता खयैव प्रादुष्कृतोऽयं जिननाथ पन्था ॥ १४१॥ अहेन्नथोवाच भवप्रवन्धे मा सत्यसन्धप्रतिबन्धमाधाः । अजस्रविश्रब्धवधप्रसिद्धे रज्येत को विद्विषि जीवितार्थी ॥१४२ ॥ एत्याऽथ हयं निजमाशयं खं व्यजिज्ञपद्यः पितरौ स भक्या । सेव्याय नाज्ञापितमर्थनीयं यदर्थिनं हन्त ? सुखाकरोति ॥ १४३ ॥ पीयूषसिक्ताऽप्यथ तस्य वाणी कौँ कृपाणीव तयोविभेद । जिहां हि पित्तामयबाधितानां दोयते पुण्ड्रकश
कराऽपि ।। १४४ ॥ निपेततुस्तौ मणिकुट्टिमे क्षणान्मोहादनालम्बतयाऽरुजावपि । कौचिन्महाजाङ्गुलिकप्रयोजिताहिमत्रम्नाईद्विषसमाविव ॥ १४५ ॥ तौ तालवृन्तानिलवीजनानां व्याजात्स नूनं सपरिच्छदोऽथ । सस्फूर्तिमृत्युञ्जयमत्रपूतं प्रमार्जनीवा
युभिरुन्ममाजे ॥ १४६ ॥ सुगन्धिभिश्चन्दननीरबिन्दुस्यन्दैरमन्दैः शिशिरैस्तथाऽसौ । सान्द्रै लाम्बुकणैस्तदङ्गं साक्षादिवायु:पृपतेः सिषेच ॥ १४७॥ पुनः स्मृतेरुत्थितयोस्तयोः सागाक्रन्दतोर्वागथ गद्दाऽभूत् । पुत्रेप्सिताऽवादि तया कवोष्णैः कण्ठस्य | कुण्ठीकरणादिवासैः ॥ १४८ ॥ अथोचतुःस्नेहपुरस्सरं तौ पुत्राद्वितीयः सुत आवयोस्वम् । प्रियंभविष्णुगुणशेवधियेत्तच्छ
१ अरुजावपि पित्ताद्यनुपहतावपि ॥ २ जलाई जलक्लिभ वनम् ॥
For Private and Personal Use Only