________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥३८॥
स्निग्धस्य सङ्गादिव रक्तबिम्बः प्राच्याद्रिशृङ्ग रविरध्युवास ॥१२४ ॥ ननं प्रिये सङ्घटितेऽथ सूर्ये फुल्लाजनिर्गच्छदलिच्छलेन । राजीविनी कजलमिश्रमश्रुपूरं चिरात्सम्भृतमुत्ससर्ज ॥ १२५ ॥ भिवा शितैर्हेतिभिरभ्यमित्रान् द्राय नश्यतो न्यक्षिपदन्धकारान् । काराखिव क्ष्माधरकन्दरासु तिग्मद्युतिः कर्कटसङ्कटासु ॥ १२६ ॥ ददत प्रियाया विसखण्डमाखे शके पटुश्चाटुपु चक्रवाकः । रराज संयोजनयत्रगोलं वियोगशीतज्वरकम्प्रगाच्याः॥१२७॥ मुक्ताफलच्छविमुषो घनघम्मचिन्दंचम्बन्ति गण्डफलकेषु नितम्बिनीनाम् । हर्नु रतिक्कममिवोपसि गन्धवाहा राजीवसौरभलिहो मृदवस्तुपाराः ॥ १२८ ॥ उत्तालजिहा स्फुटचाटुकारवाचालवैतालिकगीतकीर्तिः । सान्यद्विलासायुधदृब्धलासा झगित्युदस्थाच्छयनादथासौ ॥ १२९ ॥ अथान्यदाऽध्यास्तविशालजाल: स्नातानुलिप्तान् धृतदिव्यभूषान् । प्रतिष्ठमानानभिमार्गमेकं निर्वर्ण्य वर्ण्यश्चतुरोऽपि वर्णान् ॥ १३० ॥ मनोज्ञवेषः 12 जनो मनोभुवो वसन्तयात्राखिव यात्यसाविति । पप्रच्छ निर्मच्छरलोकवत्सलः सोऽचश्चलः कञ्चकिनं प्रपञ्चतः ॥१३१॥ युग्मम् ।। स व्याहरजङ्गमकल्पशाखी श्रीमान् महावीर इहाजगाम | तत्सेवया सम्प्रतिनाथमानः श्रेयःफलं नाथ जनः प्रयाति ॥ १३२ ।।।
ततस्तदाकण्ये नमस्थितुं स श्रीवर्धमानप्रभुमुत्सुकोऽभूत । हस्तेन कल्पद्रफले हि लभ्ये जायेत कस्तद्हणे शयालुः ॥ १३ ॥ ४ घण्टा चतुष्कखनितच्छलेन सौन्दर्यदादध्रवमाक्षिपद्यः । रथान चतर्दिकपरिवर्तिनोऽसावारुह्य तं पुष्परथं प्रतस्थे ॥ १३४ ॥
प्रदक्षिणीकृत्य ततो ववन्दे श्रीवर्द्धमानं जिनमेष भक्क्या । सुभोज्यमासाद्य मदा क्षुदाों भुक्ताबुदासीत किमस्य कश्चित् ।।१३५।।। तसे ततस्तत्रभवानदिक्षत् सपर्षदे धर्ममनर्म सद्यः । परोपकारे दृढदीक्षितानां नालस्यमुद्रामुकुलः प्रयत्नः ॥.१३६ ॥ फुल्लार१ तत्र भवान् पूज्यः ॥
For Private and Personal Use Only