________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्भन्त मुदेव ताराः॥११० ॥ ध्वान्तेन नित्योदयभूर्भुवं मे प्राप्य प्रसङ्ग मलिनीकृतेति । सिक्वेन्दुरुद्यन्सुधया करैः प्राक् प्राचीमथ प्रोज्ज्वलयाञ्चकार ॥ १११ ॥ स्वर्भानुवन्मान्त इत्यभिख्या भ्रान्ता इमे तुं किमु कामयन्ते । इत्यन्धकारानिव निग्रहीतुमुदैक्रुधेवारुणबिम्ब इन्दुः ॥११२ ॥ क्षमिष्यते ऋष्टुमयं न एभ्यश्चण्डांशुवन्नो करमार्दवेन । एवं विविच्येव तमीतमांसि शिलोचयानां विविशुनिकुञ्जान् ॥ ११३ ।। म्रदीयसामृश्य करोच्चयेन रजःस्पृशं गाढरिरंसयेव । रसप्लुतां कैरविणीं सुषुप्तां विबोधयामास निशीथिनीशः ॥ ११४ ॥ तालप्रवालच्छविचुम्बिबिम्बं जहौ क्रमेणारुणिमानमिन्दोः । ऊर्दोच्छ्वसन्नीरधिवीचिपूरैः समुच्छलद्भिः सपनादिवोचैः ॥ ११५ ॥ अहोनुसूर्य प्रति कोऽपि रागोजिन्या यतः कर्कशपादघातैः । अप्रीयतास्येयमभूत्पराची करावम मृदुभिर्विधोस्तु ॥ ११६ ॥ वा इमे मद्रुचिनो ररेरिति प्रियाविभ्रममर्चया ध्रुवम् । उत्पाद्य तीरे सरसां निशापतिस्तताप चक्रान् भ्रमयत्समां निशाम् ॥ ११७ ॥ निस्तन्द्रया चन्द्रिकयाऽतिसान्द्रं रोदः कुटीरे शशिना विलिप्ते । स्त्रैणेन तारुण्यतरोः फलानि स निर्विशन्यामवनीमनैषीत् ॥ ११८ ॥ व्यग्रा विलासेषु न जाग्रतोऽपि ज्ञास्यन्ति कम्राः क्षणदा विरामम् | इति ध्रुवं ज्ञापयितुं तमेषामकूजदुच्चैरथ ताम्रचूडः ॥ ११९ ॥ आदध्म सख्यं तमसा द्विषास्येत्यागो ध्रुवं खं प्रति सन्दधानाः । प्रागेव भीतेरुदयात्खरांशोस्तारा अपेयुर्विरुचः प्रतीच्याम् ॥ १२० ॥ शृङ्गारिणां सद्मसु सर्वरात्रं सम्भोगवैदग्ध्यदृशानुरागात् । वैवर्ण्यकम्पाविव सन्दधानाः शुभ्रा बभूोलशिखाः प्रदीपाः॥१२१॥ चलच्चकोरीवदनैर्निपीय ज्योत्स्नारसं मुक्त इवौषधीशः। उच्छिष्टनीरुक्कलधौतपात्रच्छायां बभाराऽम्बरसमकोणे ॥ १२२ ॥ श्रीखण्डपबैरिव निर्विशङ्कलिम्पन्त्यविश्रान्ति जगन्ति भूम्ना । श्रान्तेव सुष्वाप निशावसाने ज्योत्स्नाङ्कपर्यत इवामृतांशोः ॥१२३ ॥ विकखराच्छोणसरोजपुञ्जाद्विनिर्यतो वायुधुतस्स रेणोः ।
For Private and Personal Use Only