________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असदाद्यात्मनां भवदभ्युपगमेन सुषुप्ताद्यवस्थायां ज्ञानचिकीर्षाप्रयत्नाभावेन कर्तृत्वाभावात् तेषामपि कर्तृभागनिवेशो न स्यात् , तथा च नीव्या अपि नाशेन सुष्टु कर्तृलक्षणं समर्थितं स्यात् , तस्मादविशेषेण चतुष्टयस्यैव कर्तृभागनिवेशोऽभ्युपेयो न वैकस्यापि न्यायस्य समानखात् । यदपि आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणखात् प्रत्यक्षादिवद् , इतीश्वरसिद्धये साधनमुपन्यस्तं तदपि अयुक्तं द्वादशाङ्गीमधिकृत्य सिद्धसाधनात् , अस्यहि कारणं भगवान् श्रीमहावीरस्तस्य च गुणाः सर्वज्ञखवीतरागखवा-1 विशुद्ध्यादयस्तत्पूर्वकस्य प्रमाणत्वेन त्रिकोटीदोपवर्जितोपदर्शितार्थाऽव्यभिचारित्वलक्षणेनामाकं सिद्धत्वात् , भवतस्तु एवमङ्गीकारेऽपसिद्धान्तापातात् , त्रयीमधिकृत्य त्वसिद्धेः, तदप्रामाण्यस्य प्राक् प्रसाधनात् , तथा च कारणगुणपूर्वकत्वं तस्या न सिद्धत् , त्रय्या हि कारणमाद्यवक्तृतयेश्वरो वक्तव्यः, स च प्रागेवोपपत्तिभिर्निरस्तः, आस्तां वासौ तथापि तस्य रागादिमचेन गुणवत्त्वासिद्धेः, रागादिमत्त्वं तस्यासिद्धमिति चेन्न, सुखदुःखमयसर्गविधिना तस्य तत्सिद्धेः, वीतरागाणां प्राणिषु प्रवृत्तिद्वैतासंभवात् , अन्यथा तत्त्वविरोधात् , अथ जनकाध्यापकचिकित्सकादीनां पुत्रविनेयातुरादिषु शिक्षादिद्वारादुःखोत्पादनेपि कारु|णिकत्वमेव, तथा च तस्यापि अधर्मसहकार्यपेक्षया जन्तुषु तदुत्पादनेपि तन्न विरोत्स्यते, अन्यथा जनकादीनामपि तद्विरुध्येत इति चेन्न, जनकादीनां परमकल्याणसंपिपादयिषयैव पुत्रादिषु तथा प्रवृत्तेः, कालान्तरे तथैवोपलम्भात् मनाक् शिक्षादिकं विना तदयोगाद, किं च न जनकादीनां सर्वथा वीतरागत्वं येन पुत्रादिषु तदुत्पादनेन तेषां वीतरागत्वविरोधः शंक्येत, प्रकृते तु केवलसुखमयसर्गनिर्मितिसमर्थस्यापि ईश्वरस्य हठेनेवाऽधर्ममपेक्ष्य प्राणिषु दुःखसर्गप्रवृत्तिरवीतरागत्वमेव व्यनक्ति, इतरथा महाप्रलये प्राणिन इव धर्माधर्मावपि संसारचारकसंचारणदुर्ललितौ तेषां संहरेत् तस्मानीरागस्याहत इव शरीरिणां
For Private and Personal Use Only