SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्ति ॥४४॥ CAKACCAMERACK अथ गोष्ठामाहिलस्य कथोच्यतेआश्रीखण्डद्रुमालीपरिमललहरीमांसलाचन्दनाद्रेराच प्रालेयशैलात्मरविधुरसुरस्त्रीविलासाधिवासात् । आप्राच्यादाप्रतीच्याद्य इह॥ जलनिधेः सागनेकान्तवाद-क्रीडां कुर्वन्नुनोद प्रसभमधिसभं वादिनांवादकण्डम् ॥१॥ खद्वद्विभो ? विवृणुते भरते निगोदान् किं कश्चि|दित्यमरपेण महाविदेहे । पृष्टो जिनोऽभ्यधितनिस्तुषतद्विचारचातुर्यधुर्यवचनं खसमं यमसै ॥२॥ आगत्य भारतमथोमघवान् द्विजा-1 तिच्छायाच्छलात्प्रथमतोऽतिशयान् परीक्ष्य । हर्षात्ततः प्रकटितववपुः स्वरूपो नन्वाऽन्वयुक्त यमुपास्य निगोदरूपम्।।३।।यो नवममय- नवमं प्रथमादारभ्य धारयन् पूर्वम् । शक्रनतः ख्यातिमगानाम्ना श्रीरक्षितार्य इति ॥४॥ अन्यदा स विहरन् महीतलं भव्यबोधनविधित्सया तया । श्रीविलासभवनं जगदृशां कार्मणं दशपुरं पुरं ययौ ॥ ५॥ उच्चैर्दिकूलमजन् कलकलविरुतिच्छमना हर्ष-15 भाजो नूनं कान्तान् वनान्ताननुदिवसमुपश्लोकयन्तः समन्तात् । यत्र प्रीणन्ति सूता इव नैवमधुना कुङ्कुमेनेव लिप्ता उद्यद्वा|लप्रवालप्रसवकवलनोत्फुल्लदङ्गा विहङ्गाः ॥ ६॥ ने क्रव्याहृतिसंस्तुतस्य नृपतेर्वीरांघ्रिपद्यालिनः । सिन्धोः पत्युरुदायनस्य सुमनोमालामिवाज्ञां मुदा । बिभ्राणैर्दशभिः शिरस्थवनिपैर्निर्मापितं स्पर्द्धया दिकपालैरिव यत्ववासविधये तद्वर्णने कः कविः | ॥७॥ इतश्च-उत्तस्थे मथुरापुरे प्रतिपथान् वैतण्डिकः खण्डयन्नुन्मीलनवतर्ककर्कशमतिर्न व्याहतः कैरपि । दिव्यव्याहृति| १ अतिशयान् निजायुष्कानुयोगद्वारेणातीन्द्रियार्थदर्शिवादिविशेषान् ॥२ अनवमम् उत्कृष्टम् ॥ ३ नवमधुना प्रत्यग्रमकरन्देन ॥ ४ नक्रव्याहृतिसंस्तुतस्य | जलचरविशेषव्याहारपरिचितस्य ॥ ५ सिन्धु दीविशेषो देशविशेषश्च ॥ कव्याहतिर्मासाहारः, न नैव तत्संस्तुत श्रावकलात् ॥ ६खपक्षसाधपन्यासाभावेन परपक्षसाधनखण्डनमात्रप्रवृत्तिवैतण्डिकः, अविज्ञाततत्त्वेऽर्थे करणोपपत्तितस्तत्त्वे ज्ञानार्थमूहस्तकः ।। ॥४४॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy