________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECRA
AAAAAACOCK
भल्लिशल्यितरिपुप्रावादुकग्रामणीविद्यानिर्जितवादिकोविदकृतोपास्तिर्महानास्तिकः ॥८॥ गर्जन्तमुन्मदमिवेभमखर्वगर्व रध्यासु जैनमपि मार्गमधिक्षिपन्तम् । दृष्ट्वा तमप्रतिहतप्रसरं सरन्तं मीमांसते स समवेत्य ततश्च सङ्घः ॥९॥ अथ यतिसमवाये वाद्यभावेन तत्र क्षुभितहदिव सङ्को रक्षितार्यस्य दध्यौ । अजनि तदिह लोके सत्य आभाणकोऽयं यदशिशिरमरीचिः सर्यते क्षुत्प्रणाशे ॥१०॥ युगोत्तमश्रीमुनिरक्षितार्यपार्श्वेऽथ सङ्घः प्रजिघाय शीघ्रम् । सङ्घाटकं जाविकमेष हीलाहच्छासनस्य क्षणमप्यसह्या ॥ ११॥ अर्थे निवेदिते तेन वार्द्धकात्सोऽथ गन्तुमसहिष्णुः । मूरिर्गोष्ठामाहि लकृतिनं प्रातिष्ठिपत्तत्र ॥ १२॥ गोष्ठामाहिलसंयतोऽथ रभसाद्गखा महातार्किकः सजातिच्छलनिग्रहाधिकरणप्रावीण्यमासेदिवान् । तत्रानल्पविकल्पजालमुदधौ प्रस्तार्य जल्पे | महापाठीनं बत धीवरो निजगृहे चार्वाकमौलिं बलात् ॥ १३ ॥ श्रावकैस्तदनु तत्र स वर्षारात्रमर्थिभिरधार्यत भक्या । को गुरोर्गुणगरीयसि शिष्ये गौरवं न विदधीत सकर्णः ॥ १४ ॥ इतश्च-गावोऽपि नो गोपमृते चरन्ति ततः क एषां यतिनामधीशः । गुणावलीकन्दलनक्षमः स्यादित्यामृशंस्ते स्थविरा मुनीन्द्राः॥१५॥ दुर्बालिकापुष्पमित्रस्ततस्तेषां हृदि स्थितः । केवलंगच्छवर्तिन्यास्तद्वन्धोः साधुसंहतेः ॥ १६ ॥ गुरूणां सोदरः फल्गुरक्षितो मातुलोऽथवा । गोष्ठामाहिल इष्टोऽभूदहो? मोहो |दुरुत्तरः ॥ १७ ॥ ज्ञातेयभावेऽपि समं खसाधुभिर्गुणैकरागान्मुमुहुर्न सूरयः । सिद्धाञ्जनाक्तानि विलोचनानि किं समात्रियन्ते
१ मीमांसते स्म, विमृशति स्म ॥२ जाहिकं वेगवद्गतिकम् ३ खात्मव्याघातकमुत्तरं जातिः, अनभिप्रेतमर्थम् अभिप्रेतं प्रकल्प्य अभिप्रेतं निरुन्धानेन तदनु| पंपादनं छलं कथायां तत्त्वाप्रतिपादकं, निग्रहस्थानं, विजिगीषमाणयोरपि साधनवती कथां जल्पसूत्रमहापाठीनं गुरुतराध्येतृखामिनि गुरुमत्स्यविशेषं च | घीबरं बुद्धिश्रेष्ठ मस्यबन्धकंच
C
K
For Private and Personal Use Only