________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
पंचलिंगी
॥४५॥
तमसा कदाचन ॥ १८ ॥ आहूय शिष्यौघमुदाहरंस्ते निष्पावतैलाज्यकुटान्मुदेऽथ । हेतुप्रयुक्तावपि वादिनां स्थाद्विना सपक्षं बृहद्वृत्तिः नहि साध्यसिद्धिः ॥ १९ ॥ तथाहि-वल्ला निर्यान्ति निःशेषा वल्लकुम्भादवाकृतात् । तैलकुम्भात्तथा तैलमपैति नतु सर्वथा १ लि. ॥ २० ॥ घृतकुम्भादपि तथा घृतं निर्याति केवलम् । सज्जन्त्यवयवा भूम्ना स्निग्धखात्तस्य तत्र भोः? ॥ २१ ।। एवं दुर्बलिकापुष्पमित्रं प्रत्यजनिष्यहम् । वल्लकुम्भोपमस्तेन मत्तः सर्वागमग्रहात् ॥ २२ ॥ फल्गुरक्षितमाश्रित्य तैलकुम्भसमोऽभवम् । कियतोरग्रहात्तेन बहोः सूत्रार्थयोहात् ॥ २३ ॥ गोष्ठामाहिलमुद्दिश्याहं सर्पिः कुम्भसन्निभः । सूत्रार्थानां ग्रहात्तेनानुपादानाच्च भूयसाम् ॥ २४ ॥ ततश्च-तदेतेषामाद्यो भवतु भवतामेष गणभृत् । समुद्यनिःसीमस्वपरसमयाभ्याससुभगः । इति प्रहाः शिष्याः सरभसमुपायन् गुरुगिरं विधेयानामाप्ते कथमपि विपर्येति न मनः ॥ २५ ॥ संस्थाप्य तं मूरिपदेऽथ गर्वसर्वकषानन्वि-18 शिषन् मुनीस्ते । दुःशिक्षितास्ते यदनात्मनीनाः पीना इवाश्चाः श्लथयन्ति संस्थम् ॥ २६ ॥ गोष्ठामाहिलफल्गुरक्षितमुनी सूरेः। सुविद्याविमौ । किश्चिद्रीममनोरमैर्बत गुणैर्मद्वत्त्वमावर्जयेः । सारङ्गाः प्रियकानना अपि यतः पौरैस्तथा लालिता यूथ्यालोक-1 नतोऽपि यान्ति न बहिर्भावं प्रणुना अपि ॥ २७॥ आर्याः शश्वत्समयवचसां श्रोत्रमैच्या पवित्राः, यूयं मां प्रत्यकुरुत यथा तद्वदसापि भक्तिम् । कुर्वीध्वं यद्विनयरचनाकूतकण्डूलदोष्णां क्रीडत्यङ्गे मुदितहृदया भाग्यसौभाग्यलक्ष्मीः ॥२८॥ किं चाकृतेऽप्यह कृत्ये न कुप्यामि कृते यथा । मौर्यवंश्य इवायं तु नाज्ञाभङ्गं सहिष्यते ॥२९॥ इति मुनीशमुनीननुशिष्य ते प्रतिययुगुरवः सुरवर्णिताः । अनशनं प्रतिपद्य समाहिताः कुशलचित्तदशास्त्रिदशालयम् ॥ ३० ॥ स्वगुरूणामथाकये गोष्ठामाहिल एयिवान् ।
१ भीममनोरमैः, कृत्रिमकोपसांलवचनादिभिः ॥
AGARORAKARIOR
॥४५॥
For Private and Personal Use Only